Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
-
पृथिव्यादिनिकायानां विनाशश्चैत्यकारणे । यद्यपि स्यात् तथापि नो सम्यग्दृष्टिः स दूषितः ॥८२॥ यदस्माद्विरता बुद्धा-स्तान रक्षन्ति निरन्तरम् । गता मुक्तिगतिं जीवाःसाद्यनन्तस्थितिस्थिताः॥८॥ युग्मम् यथा रोगिशिरावेधः-क्रिया सुवैद्यदर्शिता । सुन्दरा परिणामेऽत्र तथा चैत्यादिकारणम् ॥८४॥ प्रवृत्तिहेतुरन्येषां समारम्भो विधेर्भवेत् । स सूत्राज्ज्ञायते तेन तदादो लेखयाम्यहम् ॥८५॥ जिनवचोमृतश्रुत्या-ज्ञातवस्तुस्वभावकाः । कुश्रुतेर्विरताः केचि-जैनधर्ममवाप्नुयुः अन्येषां यानि यान्यत्र धर्मबोधकराणि वै । साधनानि भवेयुर्हि तानि संसाधयाम्यहम् ॥८७॥ सम्पादयामि साधूनां पाठने साधनानि यत् । कुतीर्थिनः प्रबोधेन मिथ्यात्वान् मोचयन्ति ते ॥८॥ धर्माधर्मास्तिकायाऽका-शास्तिकायादयो मताः । सिद्धान्तवादिनां जीवा-द्विपरीता जडात्मकाः॥ ८९ ॥ पुद्गलाश्चेद्गवेयु -कृतिः सर्वत्र किं नहि । स्वप्नेऽनुभूयते योऽर्थो दिनोपलब्ध एव सः ॥९ ॥ शुभप्रकृतयः पुण्य-मशुभाः पापमेव च । सुखिदुःखिजनोत्पाद आभ्यां न समभूततः ॥९१ ॥ सुखदुःखाश्रवो लोके द्विविधोऽस्ति शरीरिणाम् । श्रेष्ठानुष्ठानतश्चाद्यो द्वितीयः स्याद्वधादिभिः ॥१२॥ शुभाश्रवो वधादिभ्यः सौनिकानां न किं भवेत् । चेदागमः कथं शुद्धो ? जीवघातप्रदर्शकः ॥९३ ॥ वीतरागोऽस्ति सर्वज्ञ-स्तदुक्तिः स्यात् सदागमः। यतोऽनृतं न स ब्रूया-दभावे द्वेषरागयोः ॥९४ ॥ पापस्थानाद्विरक्तत्वं संवरो व्यवहारतः। निश्चयात्स्याच शैलेश्यां मुक्तिगो यदनन्तरम् ।।९५॥

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56