Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 48
________________ वैराग्यरस मञ्जरी॥ ॥२२॥ तपोभिनिर्जरा सर्व-वादिनां खलु सम्मता । अन्यथा तक्रिया नैव क्रियावादिषु युज्यते ॥९६॥ पश्चममिथ्यात्वादिनिमित्तोऽत्र बन्धः स्यात् कथमन्यथा । संसारमोक्षरूपे द्वे व्यवस्थे भवतो भुवि ॥९७ ॥ गुच्छके अनादिसिद्धयोगे तु संगति व जायते । बद्धोऽन्यो मोक्ष्यतेऽन्यश्च क्षणवादेऽपि सा नहि ॥९८॥ सम्यक्त्वबध्यते प्रकृति वो मुच्यते नेति संगतम् । पुनरागमनं कस्मात् क्षये निःशेषकर्मणाम् ? ॥१९॥ लिङ्ग प्रबुद्धा विरताः सन्तो रक्षन्ति सर्वप्राणिनः । अनुकम्पा ततस्तस्य तदारम्भेऽपि विद्यते ॥१०॥ वर्णनम् ॥ शकटपोतसङ्ग्राम-हलाद्यारम्भजं तु यत् । महत्पापं विजानाना व्याख्यां कुर्युस्तदस्य न ॥१०॥ मन्त्रे तन्त्रे तथा ज्योतिःशास्त्रे निष्णातबुद्धयः । तदाख्यानं न कुर्वीरन् यतो हिंसा प्रजायते ॥१२॥ दानारम्भोऽपि नो तस्य कुपात्राय भवेत् कदा । अनुकम्पयतो जीवान् गृहगस्य ददाति च ॥१३॥ विचाराद्वर्तनाचैव-मनुकम्पा प्रसिद्ध्यति । लिङ्गं लीनं च सम्यक्त्वं गमयेत् क्षणमात्रतः ॥१०४॥ यथार्थबोधवान् वेत्ति जीवो सम्यक्त्वदृष्टिकः । पारलोकमनुष्ठानं विना जीवं घटेत न ॥१०॥ विज्ञानक्षणवादेऽत्र कृतनाशोऽकृतागमः । उदयानन्तरे नाशे कर्तरि भोक्तृता नहि ॥१०६|| सन्तानो वस्तुतो नास्त्य-चेतनाचेतनं कथम् ? । सहकारित्वं भवेन्नैवो-पादानमन्तरा क्वचित् ॥१०७॥ प्रभवा पुण्यपापाभ्यां संवित्तिः सुखदुःखयो । ज्ञानं भिन्नं ततो नैव संवित्तिः सुखदुःखयोः ॥१०८॥ प्रतिदेहं विभिन्नोज्य-मात्मा सांकर्यमन्यथा । पुण्ये पापे सुखे दुःखे भवेन्मोक्षे भवेऽपि च ॥१०९॥ |5|| AMARCASSANSAR

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56