Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
॥१३७॥
॥१३८॥
॥१३९॥ ॥१४०॥
स्थैर्यं प्रभावनावश्य-कादिक्रियासु कौशलम् । अर्हदादिषु यद् भक्ति-रान्तरिकीश्चतुर्थकम् पञ्चमं तीर्थसेवाख्य-मेवं भूषणपञ्चकम् । सम्यक्त्वं भूषयन्त्येव तानि कार्याणि शक्तितः सुलसा देवपालोsar - दायिभूपश्च कामिनी । पक्षिघ्नविक्रमो राजा ज्ञातानि सन्ति भूषणे पञ्चलिङ्गानि सम्यक्त्वे प्रागुक्तानि भवन्ति हि । कूरगडुकनिर्ग्रन्थौ तथात्र हरिवाहनम् निदर्शनानि जानीयाः श्रीवीरं पद्मशेखरम् । अनुक्रमेण लिङ्गेषु ख्यातानि जैनदर्शने ॥ युग्मम् ॥ १४१ ॥ अन्यतीर्थमते देवे तथान्यगृहीतार्हति । पूजनं वन्दनं त्याज्यं मिथ्यामतविवर्द्धनम् ॥१४२॥ सङ्ग्रामशूरवत्कार्याऽऽद्या द्वितीया तथा त्वया । यतना येन भो भव्या ! गमिष्यसि शिवालयम् ॥१४३॥ मिथ्यात्वासक्तचित्तैर्भोः ! सहालापविवर्जनम् । संलापवर्जनं कार्यं तृतीया स्याच्चतुर्थी च सकृद्वा बहुवारं वा पात्रबुद्ध्याशनादिकम् । सद्दालपुत्रवद्देयं पञ्चमी षष्ठ्यनुक्रमात् अपवादे खलु प्रोक्ता आकारा षड्विधा जिनैः । भूपतिगणकान्तार वृत्तिगुरुसुराग्रहाः षष्ठो बलाभियोगोत्सर्गस्थैनैव सेविताः । व्रतभङ्गान्महद्दुःखं जीवनं यत्पुनः पुनः ॥ युग्मम् कोशा सुधर्म भूभृच्चा - चंकारी सुलसस्तथा । नमिः सुदर्शनो ज्ञेया ज्ञातेषु बुद्धिशालिना मूलं द्वारं तथा पीठ - माधारो भाजनं निधिः । सम्यत्तत्वं शुद्धधर्मस्य षडेता भावना मताः १ त्रिविक्रम इत्यर्थः ।
॥ १४४॥
।। १४५ ।। ॥१४६॥
॥ १४७॥
॥१४८॥
॥ १४९ ॥
%%%% % % এ

Page Navigation
1 ... 49 50 51 52 53 54 55 56