Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
वैराग्यरस - मञ्जरी ॥ ॥ १६ ॥
॥ २७४ ॥
॥ २७५ ॥
।। २७६ ।।
॥ २७७ ॥
रौद्रार्त्तध्यानयोगेन कषायविषयादिभिः । बध्नन्त्यशुभकर्माणि केचित् द्व्यशीतिधाऽत्र हा ! || २७३ ।। आश्रवभावना लोके कर्मसंचयवारिका । आश्रवाज्जीवमाकृष्य नयति सांवरं पदम् आश्रवाणां निरोधेन संवरो द्विविधो भवेत् । सर्वतो देशतश्चापि तत्स्वरूपं निशम्यताम् अयोगिकेवलिष्वाद्यः सर्वतः संवरो भवेत् । द्वितीयः पुनरेक-द्वि-प्रभृत्याश्रवरोधिषु प्रत्येकमपि स द्वेधा द्रव्यभावतया मतः । श्रुत्वा भावे मनो देयं भावतः पारगो यतः कर्मणां पुद्गलादान - मात्मनि तस्य रोधनम् । सर्वतो देशतो यत्तद् द्रव्यतः संवरो मतः क्रियाया भवहेतुक्याः छेदनं सर्वदेशतः । आत्मनः शुद्धिकारी यत्-संवरो भावतो मतः संसेव्य संवरं जीवाः गता मुक्तिमहापुरीं । सेवध्वं संवरं तद्भोः ! सप्तपञ्चाशदात्मकम् एवं शास्ति सदात्मानं भावनेयं गुणाकरा । सर्वेषां कर्मणां हन्त्री भाग्यशालिविभाविता तपसां द्वादश ख्याता भेदास्ते निर्जरा मता । यया स्वर्गापवर्गौ च समायातः स्वयंवरौ निर्जरा कारणं मुक्तेर्जन्ममृत्युप्रहारिका । निर्जरा भावतो धार्या सा सकामा गुणावहा निर्जरां धारयित्वैव जज्ञिरे शिवगामुकाः । जिनास्ते निखिलास्तेन निर्जरां सन्निधौ कुरु विघ्नौघं नाशयत्येषा यथा ध्वान्तं रवेः कराः । अम्बुदं पवनो सर्पान् दुर्दान्तान् गरुडव्रजः कर्मणां मे क्षयो भूयादिति भावनया कृतम् । तपो द्वादशधा सा तु सकामा निर्जरा मता ॥ २८६ ॥
॥ २७८ ॥ ।। २७९ ।। ॥ २८० ॥ ।। २८१ ॥
॥ २८२ ॥ ॥ २८३ ॥
॥ २८४ ॥ ।। २८५ ।।
चतुर्थ
गुच्छके
तत्त्वत्रयी
वर्णनम् ॥
॥ १६ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56