Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
संसारस्य गतिढा युवा स्वरूपगर्वितः। मृत्वा स्वदेहकीटेषु कीटो भवति कश्चन ॥ २०७॥ हा! हा ! कष्टं महाकष्टं बलिष्ठा कर्मसन्ततिः। येन विशारदो मो मृत्वैकाक्षेषु जायते ॥२०८॥ मूकोऽन्धो बधिरो जीवो रसनेन्द्रियवर्जितः । भ्रमत्यनन्तसंसारे द्वीन्द्रियत्वं लभेत न ॥२०९॥ माता मृत्वा भवेत् पत्नी पत्नी माता प्रजायते। स्नुषा स्वसा पिता पुत्रः पुत्रः पितृत्वमाप्नुयात् ॥ २१०॥ बन्धुराप्नोति शत्रुत्वं शत्रुबोन्धवतां व्रजेत् । स्वजनोऽपि परो लोके परः स्वाजन्यमाप्नुयात् ॥ २११ ॥ कुन्थुम॒त्वा करी लोके करी कुन्थुः प्रजायते । नरः स्त्रीत्वं भजेत् योषित् क्लीबत्वं च प्रपद्यते ॥२१२॥ अपूर्व नास्ति तज्जन्म देहोऽपि यो धृतो नहि । न च मुक्तोऽत्र जीवेन भ्रमता हा ! भवाटवौ ॥ २१३ ॥ कुत्रचिन्मधुरं गीतं गीतं सप्रियया यया । विलपितं तथा प्रियमुक्तया हा! मुहुर्मुहुः ॥२१४ ॥ अज्ञानं हा ! महत्कष्टं तस्मात्कष्टतरं नहि । संसारसागरं घोरं येनावृतोऽवगाहते। ॥२१५॥ कर्मचक्रे भ्रमन्नात्मा संप्राप्येव सुरालयम् । रन्त्वा प्राघूर्णकस्तत्रा-यात्यत्र प्राणजालयम् ॥२१६॥ गत्यादिजलगम्भीरः संसारोऽयं महोदधिः। दुस्तरो जीवपाठीना भ्रमन्ति यत्र दु:खिनः ॥२१७॥ दुःखदावानले प्राणिन् ! भवे कास्ति रतिस्तव | मूढापास्य भवप्रीति जैनधर्मे रतो भव ॥२१८॥ कदा रोगैर्युतो जातः कदा भोगेन व्याकुलः । कदा देवः कदा तिर्यग् कदा च नरनारको ॥ २१९ ॥
१-प्राणजश्वण्डालः । २-मत्स्यविशेषाः।
SARAKASH

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56