Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
ईहसेऽसिवनं त्वं तद्गात्रच्छेदनकारकम् । शिशिरत्वभ्रमात्ते त्वां नयन्ति तत्र दुःखदाः ॥१४॥ च्छिद्यन्ते हस्तपादादि-गात्राणि तरुपत्रकैः । तीक्ष्णखगोपमैस्तत्र रोदिसि करुणस्वरम् ॥१५॥ वैतरण्यां तरङ्गिण्यां, प्रक्षिप्तेकर्मिशार्दूलैः । व्याकुलीभूय तत्रापि प्राप्तोऽसि त्वम् विडम्बनाः ॥१६॥ प्राप्ततीरं ग्रहीत्वा त्वां शकटं वाहयन्ति ते । भूरिभारभरं नीचा-स्तुदन्तस्तीक्ष्णयारया परिश्रान्तो यदाभस्त्वं चलितुं नैव शक्यते । तदा तैर्मुद्गरैर्हत्वा चूर्यसे क्षणमात्रतः ॥१८॥ पुनः सम्मिलिते गात्रे बोधयन्त्यसुराश्च त्वाम् । पूर्वहिंसादिना बद्धं तस्यामूनि फलानि च ॥१९॥ आस्फाल्यसे शिलायां त्वं कुन्ताभिद्यसे पुनः । छिद्यसे करपत्रैर्हा ! पील्यसे यंत्रकर्मणा अग्निपक्कानि तेऽङ्गीय-मांसखण्डानि खाद्यसे । प्रभुज्य मांसमायातः कथ्यसे त्वम् यतस्ततः ॥२१॥ एवं त्वं नारकीभूय दुःखी जातो कुकर्मतः। एवं कुरु यथा नैव पुनस्तत्र गतिर्भवेत् ॥२२॥ तत्र तिरश्चि योनौ च गत्यभावः सदा भवेत् । तत्त्वत्रय्यां यदा मन-मानसस्त्वं भविष्यसि ॥२३॥
। इति नरकवर्णनात्मकस्तृतीयो गुच्छकः समाप्तः ।
चतुर्थगुच्छकः । सुदेवसत्गुरुर्धर्माः एतत्तत्त्वत्रयं परम् । ज्ञात्वा दृढस्थित कार्य चेतसि येन प्राप्स्यसे
॥१॥ सम्यक्त्वं निर्मलं रत्नं चिन्तारत्नमिवाद्भुतम् । यदग्रे लौकिकं रत्नं काचखण्डायतेऽखिलम् ॥२॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56