Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 20
________________ वैराग्यरसमञ्जरी॥ चतुर्थगुच्छके तत्वत्रयी वर्णनम् ॥ दृढप्रहारिकं पापं गुरुमृते नयेद्धि कः ? । मुक्तिं त्यागं समात्र गुरवो हि कृपालवः ॥५५॥ अमूल्यं मानवं रत्नं मणिकारं गुरुं विना । स्त्रीगन्त्रीवाटिकामग्ना न जानन्ति कदाचन ॥५६॥ गोविन्द इव वन्दन्तेऽनलसा ये जना हि ते । नारकादिक्षयं कृत्वा भवेयुः स्वगमोक्षगाः ॥५७ ॥ त्यागिनां वन्दने त्यागानुमोदो भवति ध्रुवम् । त्यागानुमोदनाद् भावी त्यागगुणो निजात्मनि ॥५८॥ आलस्यादिनिबद्धो यः सुगुरुं नैव वन्दते । शृङ्गपुच्छविहीनः स मन्तव्यः पशुरेव च ॥५९ ॥ मत्वेति सुगुरुं नित्यं सेवस्व शुभभावतः । येन मिथ्यामतं त्वां न बाधते कापि मानस? ॥६०॥ कुगुरुः परिहर्तव्यो विज्ञानालङ्कृतोऽपि हि । विषपात्रगता किं न सुधा निहन्ति जीवितम् ॥६१॥ सुधर्मः सेवनीयोऽस्ति रोगात्तैरिव भेषजम् । कर्मकफादिकं हन्ता स एव परमौषधम् ॥२॥ सुधर्मात् सुकुले जन्म सम्पदारोग्यमेव च । विद्यासिद्धिः प्रसिद्धिश्च भवतीति स सेव्यताम् ॥६३ ॥ धर्माद् धनं धनात् कामः कामात् सौख्यं प्रजायते। कार्यार्थी कारणं त्वं चे-दन्षयेस्तदा सुखम् ॥ ६४ ॥ धर्म एव ब्रुडजन्तून् कूपानिर्गमको मतः । रज्जुरिवान भो तस्माद् धर्मसेवापरो भव ॥६५॥ दारिद्रयभेदको धर्मः सर्ववाञ्छितपूरकः । धर्मः कल्पतरुः साक्षाद् धर्म एव सतां गतिः ॥६६॥ शरणं धर्म एवात्र कर्मकृते सदा भ्रमे । दुःखप्रचूरपूरेण सहिते भवचक्रके ॥६७॥ कश्चिदुःखी सुखी कश्चिद्रोगी कश्चिन्निरागकः। निर्बुद्धिर्बुद्धिमान् कश्चि-दधर्मधर्मतो भवेत् ॥६८॥ ॥८॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56