Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
वैराग्यरसमञ्जरी ।
॥७॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३४ ॥ ॥ ३५ ॥
नेत्रे तद्दर्शनेनैव पाणी पूजनकर्मणा । चैश्यागमेन पादौ च मनः संस्मरणात्तथा ॥ युग्मम् प्रातरुत्थाय ये लोका बालादेर्लालने रताः । शाकपानप्रसक्ताश्च प्रभुपूजाविवर्जिताः ते लोके पशुभिस्तुल्या वृथा तैर्जन्म हार्यते । पूजनं लोकनाथस्य नाप्यते दर्शनं तथा ॥ युग्मम् ॥ ३३ ॥ पूजितो न नुतो ध्यातो जिनो यै र्न च वन्दितः । जन्म निरर्थकं तेषा - मरण्ये मालती यथा जडापि सुप्रभोर्मूर्तिः पूज्या सद्ध्यानतत्परैः । प्रभुभावप्रकाशाय यतोऽसाधारणास्ति सा यथा चित्रगता ग्रामाः साक्षाद् बोधविधायकाः । तदन्तरेण न ज्ञानं ज्ञानेऽसाधारणा मताः जडरूपं यथा भोज्यं बुद्धिबलविवर्धकम् । तथा मूर्तिर्जिनेशानां केवलज्ञानदायिका कल्पसूत्रे समायाति चरित्रं नागकैतवम् । उज्ज्वलं केवलं लेभे जिन मूर्तेरुपासनात् श्वश्रू वध्वोर्वृथा मूर्खे - वृत्तं मृत्त प्रकल्पितम् । यतो नामापि तत्तुल्यं गृह्यते किं तकैर्हि तत् ? ॥ ३९ ॥ कियन्तः कथयन्तीह यवनैर्मूर्तयो हताः । प्रभावस्तासु चेद् भूयात् कथमेवं प्रजायते ? एतदेवोत्तरं चास्य तेभ्यो वितीर्यते मया । मूर्तिहीनेश्वरस्यापि गालिं ददते नास्तिकाः
॥ ३६ ॥ ॥ ३७ ॥
॥ ३८ ॥
॥ ४० ॥
॥ ४१ ॥
१- ढूंढ कपुत्रयैका श्वश्र्वा जिनमन्दिरं नीता मूलद्वारे विलोक्य सिंहचित्रं भयं नाटिता, श्वश्वा प्रोक्तं पाषाणमयोऽयं सिंहो न खादति मा भैषीरिति, ततोऽभ्यन्तरे गत्वा नम जिनमूर्तिमिति श्रश्वा प्रोक्ते पाषाणमयरिंसहो यदि न खादति तर्हि मूर्तिरियं कथं रक्षतीति सावददित्यत्र वृत्तं बोध्यम् । तुल्यतया नाम्न्यपि तथा संभवान्नामापि ते कथं गृह्णीरन्नित्युत्तरार्धस्याभिप्रायः ||
चतुर्थ
गुच्छके
तत्त्वत्रयी वर्णनम् ॥
॥ ७ ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56