Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 13
________________ CLICARE SAHARSAHARANG उत्तालीभूय चित्त ! त्वं समारुह्य च तं तरुम् । ज्ञानात्मकं फलं लाहि ततो मुक्तिरसं पिब ॥५४॥ रागादिवन्धनद्रुम-मुन्मूल्य चित्तहस्तिक !। याहि धर्मवने येन स्यान्निवृतिः सुखावहा ॥५५॥ सर्वसिद्धान्तमध्ये त्वं दीव चरसि धुवम् । अन्यथा जीवनं ते किं सारहीनं विलोक्यते ॥५६॥ प्रारमहर्षीयचित्राणि चरित्राणि विलोकसे। चित्त ! किं प्रस्तरोऽसि यद रसशून्यो विभाव्यसे ? ॥ ५७॥ सुषुप्तिसङ्गतो जीवः प्रातरुत्तिष्ठतीह तत् । महच्चित्रं विजानीया जीवनं कृत्रिमं यतः ॥५८॥ दिने नष्टे यथा रात्रौ प्रमीला प्राणिनां भवेत् । आयुष्कर्मे तथा नष्टे दीर्घनिद्रा भविष्यति ॥५९॥ पश्चात्तापो भवेद्भरि दुःखयोनौ गते सति । तस्मात्पूर्व प्रमादं त्वं चेतस्त्यक्त्वा सुखी भव ॥६ ॥ दीक्षया दैवसिक्यापि यदि मुक्तिन भाविनी । ध्रुवं वैमानिको देवो भव्यो भवति भावुकः ॥११॥ यद्वैतत्स्थूलमानं स्यात् तीव्र भावे क्षणाद्यतः । सर्वकर्मक्षयं कृत्वा मुक्तिर्याति न संशयः यदुक्तं वर्षकोव्याप्यज्ञानी कर्मक्षयं नयेत् । ज्ञानी तच्छ्वासमात्रेण क्षपयेत् कर्म दारुणम् ॥६३ ॥ मत्वेति मनसा सम्यग् कायेन वचसापि च । ज्ञानवृद्धिं नयन्नित्यं सुचारित्रं प्रपालय ॥ ६४॥ इति आत्मविवेकवर्णनात्मको द्वितीयो गुच्छकः समाप्तः । C १ कडछीतिभाषायाम् । ACAS-45.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56