Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 326
________________ उपमितौ स. ७५. ॥ १८२ ॥ TUCK Jain Education Interio विविधरत्नसुदीधितिरञ्जिते, विकचनीरजखण्डमण्डिते । गुरुनितम्बपयोधरचारुभिः सह वधूभिरमज्जि सरोवरे ॥ ९५२ ॥ तदनु निर्मलहाटकनिर्मितं, विशदरत्नविराजितकुट्टिमम् । लघु सलीलमवाप्य जिनालयं, सुदृढभक्ति कृतं जिनवन्दनम् ॥ ९५३ ॥ अथ सुनिलपत्रकसञ्चयं, मणिमयं जिनभाषितबन्धुरम् । पुलककारि रसेन तु वाचितं, लघु विधाट्य मनोरमपुस्तकम् ॥ ९५४ ॥ ततो यथेष्टशब्दादिसंभोगमुदिताशयः । सागरद्वितयं तत्र, किंचिदूनं व्यवस्थितः ।। ९५५ ॥ तदन्ते मानवावासमानीय विहितस्तया । आमीरोऽहं कलन्दाख्यः, सूनुर्मदनरेणयोः ॥ ९५६ ॥ इतश्च - तत्रायातस्य चार्वङ्गि !, मम तौ चारुबान्धवौ । नागतौ विस्मृतत्वेन, महत्तमसदागमौ ॥ ९५७ ॥ सुतरां विस्मृतो भद्रे !, न दृष्टश्च तदा मया । गृहिधर्मो यतस्ताभ्यां स निर्मुक्तो न दृश्यते ॥ ९५८ ॥ प्राचीनवासनाबन्धात्, केवलं पापभीरुकः । स्थितो भद्रकभावेन, तत्राहं हंसगामिनि ! ॥ ९५९ ॥ पुनस्तदनुभावेन, सत्पुरे विबुधालये । ज्योति - वारिषु नीतोऽहं, गुडिकादानपूर्वकम् ॥ ९६० ॥ स्थितस्तत्रापि सद्भोगसम्पत्तिप्रीणितेन्द्रियः । सुचिरं किं तु तौ दृष्टी, महामोहपरिग्रहौ ॥ ९६९ ॥ संजात तयोर्भूयः, पक्षपातो बृहत्तरः । नितरां विस्मृतावेतौ महत्तमसदागमौ ॥ ९६२ ॥ ततो जीर्णावसाने तां, वितीर्य गुडिकां पुनः । पञ्चाक्षपशुसंस्थाने, नीतोऽहं रुष्टया तया ॥ ९६३ ॥ विहितो दर्दुराकारधारकः केलिशीलया । ततः परं पुनर्भूरि, भ्रमितोऽर्दवितर्दकम् ॥ ९६४ ॥ नानाविधेषु स्थानेषु, भ्रमयित्वा स्वभार्यया । आनीय मानवावासं, पुरे काम्पिल्यनामके ।। ९६५ ।। धराया वसुबन्धोच, सूनुर्वासवनामकः । कृतोऽहं कृतसत्कर्मा, राजपुत्रो मनोरमः ॥ ९६६ ॥ तत्र चासाथ शान्त्याख्यं, सूरिं सद्धर्मदेशकम् । दृष्टाविमौ पुनर्भद्रे !, महत्तमसदागमौ ॥ ९६७ ॥ ततः परिचयादाभ्यां तनूभूताः पुनर्मम । शत्रवः सुहृदाभासा, महामोहादयस्तदा ॥ ९६८ ॥ अथाहमनयोः प्राप्य माहात्म्यं चारुभाषिणि ! । द्वितीयकल्पे संप्राप्तः, सत्पुरे विबुधालये ॥ ९६९ ॥ तत्र For Private & Personal Use Only आभीर भवः शान्तिसूरेर्वासवस्य बोधः उ चता च ॥ ६८२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422