Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 414
________________ उपमितौ अ.८-अ. ॥७७०॥ MES MI"समर्पितो मयाऽऽत्मैष, जिनानां जन्मनाशिनाम् ॥ ९५७ ॥ तत एव महात्मानः, सद्भावार्पितचेतसः । स्वशक्याऽशेषकर्माशच्छेदं कु "वन्तु मेऽधुना ॥ ९५८ ॥” इत्येवं प्रणिधानेन, स महात्मा शिलातले । व्युत्सृष्टकायो निःसङ्गः, पादपोपगमे स्थितः ॥ ९५९ ॥ परी- पुण्डरीकपहचमूं सर्वा, विनिर्जित्य स्वतेजसा । तिर्यग्देवमनुष्याणामुपसर्गाश्च भैरवान् ॥ ९६० ।। प्रनष्टभूरिकर्माशो, धर्मध्यानमनुत्तमम् । अति- स्य मोक्षो |लंघ्य ततः शुद्धं, पूरयामास सत्तमम् ॥ ९६१॥ युग्मम् । अशेषकर्मजालंच, वीर्यज्वलनदीपितम । विधाय क्षपकश्रेण्यामारूढः क्रमशो दहन IC[देवोत्स॥ ९६२ ॥ ततो भस्मीकृते वीर्याद् घातिकर्मचतुष्टये । संप्राप्तः केवलालोकं, सोऽनन्तज्ञानगोचरम् ॥ ९६३ ॥ युग्मम् । ततः प्रादुरभूत्तत्र, वश्व | देवसङ्घश्चतुर्विधः । आकृष्टः सद्गुणैस्तस्य, पूजार्थ हि महात्मनः ॥ ९६४ ॥ ततो दुन्दुभयो दिव्या, दध्वनुर्मधुरखनाः । जगुः किन्नरसङ्घाता, ननृतुर्देवयोषितः ॥ ९६५ ॥ अपनिन्ये रजः सर्व, ववृषे गन्धवारि च । प्रकीर्यते स्म देवौषैः, पुष्पवृष्टिर्मनोहरा ॥ ९६६ ॥ भ्रमद्भमरविस्तारतारझङ्कारबन्धुरः । स प्रदेशः क्षणाजातो, दिव्यगन्धैर्विसर्पिभिः ॥ ९६७ ॥ गोशीर्षचन्दनालिप्तं, दिव्यसद्धूपवासितम् । चक्रुर्देह मुनीन्द्रस्य, देवाः सद्भक्तिनिर्भराः ॥९६८।। तथा लसत्किरीटास्ते, तुष्टुवुश्च मुनीश्वरम् । दधुः पादरजस्तस्य, शिरसा पापशुद्धये ॥९६९॥ एवं प्रमोदसन्दर्भनिर्भरे वैबुधे गणे । पार्श्वस्थे स महाभागः, समुद्घातमुपागतः ॥ ९७० ॥ ततः समीकृताशेषकमाशः क्षणमात्रकम् । स्थित्वा योगत्रयं धीरो, निरुरोध क्रमेण सः ॥ ९७१ ॥ ततश्च तन्निरोधेन, शैलेशी प्राप्य सक्रियाम् । देहत्रयविनिर्मुक्तः, स प्राप परमं पदम् ॥ ९७२ ॥ ततो विशेषपूजा ते, विधायानन्दनिर्भराः । गता देवा निजस्थानं, तद्भत्तया धूतकल्मषाः ॥ ९७३ ॥ अन्यच्च-स्वक्रमेणामुना सापि, महाभद्रा प्रवर्तिनी । हत्वा कर्म गता मोक्षं, किं तु भक्तपरिज्ञया ॥ ९७४ ॥ तथा सुललितासाध्व्यास्तैस्तपोभिस्तथा-८॥७७०॥ [विधैः । क्षाराद्यैरिव संजातं, चित्तरत्नं सुनिर्मलम् ।। ९७५ ॥ ततः सापि क्रमेणेत्थं, संत्यज्य तनुपञ्जरम् । गता कर्मक्षयं कृत्वा, मोक्षं Jain Educat an inte For Private & Personal Use Only nebrang

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422