Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 412
________________ उपमिती अ.८-प्र. ॥७६८॥ धनेश्वरायाचार्यपददानं मन्तभद्राख्या, हित्वा खं देहपचरम् । ते सूरयः शिवं प्राप्ताः, कृतकृत्या महाधियः ॥ ९२० ॥ अथावाप्तावधिज्ञानो, मनःपर्यायसंयुतः ।। जातः स पौण्डरीकाख्यः, सूरिः शासनदीपकः ॥ ९२१ ॥ स भव्यपौण्डरीकाणां, सूर्यवद्देशनांशुभिः । विजहार हरन्निद्रां, महामोहतमोमयीम् ॥ ९२२ ॥ अपरापरदेशेषु, सुचिरं मुनिचर्यया । विहृत्य शिष्यवर्ग च, निष्पाद्य गुणभूषितम् ॥ ९२३ ॥ दानशीलतपोभावधर्मयामचतुष्टयम् । पालयित्वा दिनाकारं, प्रकाश्य जिनशासनम् ॥ ९२४ ॥ विज्ञायायुष्कपर्यन्तं, पौण्डरीकदिवाकरः । ततः संलेखनाव्याज, सन्ध्यारागं चकार सः ॥ ९२५ ॥ त्रिभिर्विशेषकम् । स्वस्थाने स्थापितस्तेन, सूरिः स्वभ्यस्तसक्रियः । साधुर्धनेश्वरो नाम, निःशेषागमपारगः ॥ ९२६ ॥ ततस्तं विहितानुज्ञं, पुरस्कृत्य धनेश्वरम् । आचार्य निजगच्छं च, सोऽनुशिष्टिं ददाविमाम् ॥ ९२७ ॥ "धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवदुर्भिदश्चायं, महाभाग! जिनागमः ॥ ९२८ ॥ इदं चारोपितं यचे, पदं सत्सम्पदा “पदम् । अत्युत्तममिदं लोके, महासत्त्वनिषेवितम् ॥ ९२९ ॥ धन्येभ्यो दीयते तात!, धन्या एवास्य पारगाः । गत्वाऽस्य पारं ते |"धन्याः, पारं गच्छन्ति संसृतेः ।। ९३० ।। भीतं संसारकान्तारात्समर्थस्य विमोचने । साधुवृन्दमिदं सर्व, भवतः शरणागतम् ॥९३१॥ | "संप्राप्य गुणसन्दोहं, निर्मलं पारमेश्वरम् । त्राणं संसारभीतानां, धन्याः कुर्वन्ति देहिनाम् ॥ ९३२ ॥ तदेते भावरोगार्तास्त्वं च भाव "भिषग्वरः । अतस्त्वयाऽमी सज्जीवा, मोचनीयाः प्रयत्नतः ॥ ९३३ ॥ गुरुश्च मोचयत्येतानप्रमत्तो हितोद्यतः । बद्धलक्षो मुडं मोक्षे, | "निःस्पृहो भवचारके ॥ ९३४ ॥” कल्पोऽयमितिकृत्वा त्वमीदृशोऽयं प्रचोदितः । निजावस्थानुरूपं हि, चेष्टितव्यं सदा त्वया ॥९३५॥ अनुशिष्टिं विधायेत्थं, सूरेस्तस्य कृतानतेः । सूरयः पौण्डरीकाख्याः, प्राहुः शिष्यगणं ततः ॥ ९३६ ॥ "युष्माभिरपि नैवैष, सुस्थबोहि"त्थसन्निभः । संसारसागरोत्तारी, न मोक्तव्यः कदाचन ॥ ९३७॥ प्रतिकूलं न कर्तव्यमनुकूलतः सदा।भाव्यमस्य गृहत्यागो, येन वः ह, निर्मलं पारमेश्वरम् । प्रायः प्रयत्नतः ॥ ९३३ ॥ | निजाब Jain Education in For Private & Personel Use Only injainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422