Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 391
________________ सुललिताबोधाय पूर्वोक्तभवप्रपश्चो 2 दितिः उपमितौ दियदहं प्रविडम्बितः ॥ ५९३ ॥ तदप्याकर्ण्य ते मुग्धे!, यदि नो द्रावितं मनः । कालदृष्टं ततो मन्ये, हन्त तद्वननिर्मितम् ॥ ५९४ ॥ अ.८-प्र.- युग्मम् । तथा-अनर्थसार्थहेतू तौ, महामोहपरिग्रही । मया निवेदितौ श्रुत्वा, सर्वदोषसमाश्रयौ ।। ५९५ ॥ यत्तदैव न बुद्धाऽसि, युग्मम् । तथाचसापा , स्थिता त्वं विस्मितेक्षणा । तेनागृहीतसङ्केता, मया प्रोक्ता पुनः पुनः ॥ ५९६ ॥ युग्मम् । किं च-बाले जडे तथा मन्दे, अधमे बालि- ॥७४७॥ शेऽपि च । यः प्रोक्तः स्पर्शनादीनामिन्द्रियाणां सुदारुणः ॥ ५९७ ॥ विपाकः सोऽपि चेदत्र, भवत्या नावधारितः । अवैधिका ततो | मन्ये, काष्ठभूताऽसि सुन्दरि! ॥ ५९८ ॥ युग्मम् । तथा-यत्तन्मनीषिणो वृत्तं, यञ्च वैचक्षणं वचः । या देशना बुधस्योच्चैर्यच्चोत्तमवि-| चेष्टितम् ॥ ५९९ ॥ यच्च कोविदविज्ञानमिन्द्रियाणां निबर्हणे । तदाकलय्य को नाम, संसारान्न विरज्यते ? ॥ ६००॥ युग्मम् । अन्यच्च-अरिबन्धूपमं यत्ते, मया मुग्धे ! निवेदितम् । चित्तवृत्तिस्थितं साक्षादन्तरङ्गबलद्वयम् ॥ ६०१ ॥ तस्याप्याकर्ण्य वृत्तान्तं, यदि न प्रतिबुध्यसे । तव बोधे विधातव्ये, नास्त्युपायस्ततोऽपरः ॥ ६०२ ॥ तथा तदाकलय्य तादृक्षं, वृत्तं कानकशेखरम् । तच्च तादृशमालोच्य, सौजन्यं नारवाहनम् ॥६०३॥ विमलं मलहीनस्य, विमलस्य च चेष्टितम् । त्यागं हरिनरेन्द्रस्य, संचिन्त्य कृतविस्मयम् ॥६०४॥ विवेकमकलङ्कस्य, समाकर्ण्य च तादृशम् । मुनीनां भूरिरूपं च, श्रुत्वा वैराग्यकारणम् ॥ ६०५ ॥ तथापि यदि ते चित्तं, बालिके! न विरञ्जितम् । हन्त कांकटुकप्राया, ततस्त्वं नात्र संशयः ॥ ६०६ ॥ चतुर्भिःकलापकम् । ततोऽगृहीतसङ्केतेत्युच्यमाना मुहुर्मुहुः । माहशाऽन्येन वा मुग्धे!, न रोषं गन्तुमर्हसि ॥ ६०७ ॥ तथा—किं न स्मरसि तद्वाले!, यत्त्वं मदनमखरी । सती सती ममानीता, तथा पुण्योदयादिभिः ॥ ६०८॥ तत्सुखं तादृशः स्नेहस्ते विलासा मनोहराः । तद्राज्यं ते च वृत्तान्ताः, सर्व किं विस्मृतं तव ! ॥६०९॥ कन्दसाधुं समासाद्य, प्रबुद्धा जिनशासने । समं कुलंधरेणोचैर्यत्तदा तन्न बुध्यसे ॥ ६१०॥ यमाख्यन्निर्मलाचार्यः, केवलालोकभास्करः। 260 4ब ॥७४७॥ For Private Jain Education W Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422