Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ अ.८-प्र.
धर्मस्वरूप
॥७६५॥
"परमात्माख्यः, शुद्धबोधप्रभावकः । अशरीरोऽप्यनन्तेन, वीर्येण भवमोचकः ॥ ८६४ ॥ विज्ञातो यैर्महाभागैः, प्रतिपन्नश्च भावतः । तेषां | “निर्णीतरूपाणां, विवादः कुत्र कारणे ? ॥ ८६५॥ केवलं-ये कल्पयन्ति तं मूढा, रागद्वेषमलाविलम् । ते ज्ञाततत्स्वरूपैस्तैर्वार्यन्ते करु| "णापरैः ॥ ८६६ ॥ तदेवं तात्त्विकस्तावहेवस्तुभ्यं निवेदितः। यः प्रमाणप्रसिद्धत्वादेकः सर्वप्रवादिनाम् ॥ ८६७ ॥ धर्मोऽप्येको जगत्पत्र,
"विज्ञेयः पारमार्थिकः । कल्याणमालिकाहेतुः, शुद्धः शुद्धगुणात्मकः ॥८६८॥ क्षमामार्दवसच्छौचतपःसंयममुक्तयः । सत्यब्रह्मार्जनत्यागा, | "एते धर्मगुणा दश ॥ ८६९ ॥ दशलक्षणकं धर्ममेनं विज्ञाय पण्डिताः । स्वर्गापवर्गदातारं, विवदन्ते न केनचित् ॥ ८७०॥ यस्त्वस्य "वैपरीवेन, कल्प्यते मूढमानवैः । धर्मस्तं वारयन्तीमे, करुणाऽऽक्रान्तबुद्धयः ॥८७१ ॥ तदेष धर्मः सर्वत्र, यः प्रमाणप्रतिष्ठितः । एकः “स वर्णितस्तुभ्यं, पौण्डरीकमुने! मया ॥ ८७२ ॥ तथाऽत्र मोक्षमार्गों यः, संगीतस्तत्त्वसंज्ञकः । सोऽप्येक एव विज्ञातः, पण्डितैः पर|"मार्थतः ॥८७३॥ तथाहि-सत्त्वं कैश्चित्तदाख्यातं, लेश्याशुद्धिस्तथाऽपरैः । शक्तिस्तथाऽऽत्मनो वीर्य, यल्लभ्यं योगिभिः परम् ॥८७४॥
"तदिदं शब्दभेदेन, भिद्यते नार्थतो ध्रुवम् । तथाऽस्माचरणेऽप्यत्र, ध्वनयो भेदिनः परम् ॥ ८७५ ॥ यतः-अदृष्टकर्मसंस्कारा, पुण्या| "पुण्ये शुभाशुभे । धर्माधर्मों तथा पाशाः, पर्यायास्तस्य कीर्तिताः ॥ ८७६ ॥ एतच्च सत्त्ववीर्यादिशब्दवाच्यं यदिष्यते । इदं स्वहानिवृ"द्धिभ्या, कारणं भवमोक्षयोः ॥ ८७७ ॥ हीयमाने भवन्त्यस्मिम्, भवे सर्वा विपत्तयः । वर्धमाने पुनः सर्वाः, संभवन्ति विभूतयः |
"॥ ८७८ ॥ इदमेव चतुष्कोटिविशुद्धमपरे विदुः । ऐश्वर्यज्ञानवैराग्यधर्मरूपास्तु कोटयः॥ ८७९ ॥ रजस्तमोभ्यां तत्सत्त्वमावृतं न प्रका★ "शते । विपरीताच जायन्ते, तस्यैश्वर्यादयो गुणाः ॥ ८८०॥ तत्र-जोवशादवैराग्यमनैश्वर्य तमोवशात् । तमसश्चैव माहात्म्यादज्ञानाध
"मसम्भवः ।। ८८१ ॥ यत्रैकं तत्र नियमाहितीयमपि विद्यते । रजस्तमोभ्यामेवं हि, भवितव्यं सदा सह ॥ ८८२ ॥ सर्वथा मलिनं |
मोक्षमार्ग
स्यैक्यं
Jain Education interne
For Private & Personal Use Only
lanelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422