Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 392
________________ का दितिः उपमितौ भवप्रपञ्च मेऽनन्तं, समक्षं ते स्फुटाक्षरैः ।। ६११ ॥ किं न बुद्धस्त्वया सोऽयं, किं वा नैवावधारितः । येनैवं कीर्त्यमानेऽपि, तत्र शू-| सुललिताअ.८-प्र. न्येव तिष्ठसि ? ।। ६१२ ॥ विन्यासेनामुना बाले!, तव बोधविधित्सया । मया संसारविस्तारः, स एव प्रतिपादितः ॥ ६१३ ॥ यथा : बोधाय मे पथिकस्येव, सर्वेऽमी वासकोपमाः । एकरूपस्य भूयांसः, संपन्ना विविधा भवाः ॥६१४॥ ततः संसारिजीवोऽहमेकरूपोऽपि भावतः । पूर्वोक्तभ॥७४८॥ संसारे नाटकाकारे, नानाकारैर्विनाटितः ॥ ६१५ ॥ तदेनमपि चेच्छृत्वा, निर्वेदस्ते न जायते । संसारचारकात्तस्मात्ततः किं करवामहै ? | वप्रपञ्चो४॥ ६१६ ॥ किं च-नगराण्यन्तरङ्गाणि, यानि ये तेषु सूचिताः । राजानस्तन्महादेव्यस्तासां या दश कन्यकाः ॥ ६१७ ॥ प्रत्येकं त द्गुणा दिव्या, विवाहः स च तादृशः। तत्राष्टौ मातरो याश्च, व्युत्पत्त्यर्थ निवेदिताः॥६१८॥ तदिदं सर्वमाकर्ण्य, न बुद्धा यदि बालिके! हन्त पाषाणभूतायास्ततस्ते किं निवेद्यताम् ? ॥ ६१९॥ त्रिभिर्विशेषकम् । तथा-किं न स्मरसि तन्मुग्धे !, यन्मयि स्नेहतत्परा । प्रव्रज्यां प्रतिपन्नाऽसि, निर्मलाचार्यसन्निधौ ॥ ६२० ॥ कृत्वा तपस्ततः स्वर्गे, प्राप्ताऽसि सुखमालिकाम् । भवचक्रे पुनर्भ्रान्त्वा, पुनरत्र समागता ॥ ६२१ ॥ किं च-संवेगार्थ यदाख्यातं, सम्यग्दर्शनदूषणीम् । आशातनां तथा कृत्वा, जिनादीनां सुदुःखितः ।। ६२२ ॥ उपार्धपुद्गलावर्त, यथाऽहमटितो भवे । एतावन्तं पुनः कालं, किं त्वया तन्न वीक्षितम् ? ॥६२३॥ युग्मम् । तथा-चतुर्दशापि विज्ञाय, पूर्वाणि यदहं | पौण्डरी. गतः । भूयोऽप्यनन्तकायादौ, मदगोचरदोषतः ॥ ६२४ ॥ तदप्याकर्ण्य संजाता, किं न चित्ते चमत्कृतिः ? । तावकेऽद्यापि येनेत्थं, कबोधः निःसंवेगेव लक्ष्यसे ॥६२५।। युग्मम् । अवेहि सूक्ष्मबोधेन, पूर्व तन्मामकं वचः । विचारय निजे चित्ते, सभावार्थ पुनः पुनः ॥६२६।। मा मुह्य सारं बुध्यस्व, मा विलम्बस्व बालिके ! । येन संपद्यते सर्वः, सफलो मे परिश्रमः ।। ६२७॥ एवं च वदति तत्रानुसुन्दरराजे स|| मागतमूर्योऽसौ निपतितः पौण्डरीकः, किमेतदिति संजाता ससंभ्रमा परिषत् , समाकुलीभूतः श्रीगर्भराजः, हा पुत्र किमिदं किमिदमिति जे स- ७४८॥ Jain Education a l For Private & Personel Use Only D jalnelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422