Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 398
________________ उपमितौ अ.८-अ. ॥७५४॥ CACANCCORRUCACACADS साध्वी, किंचिच्छोकेन पीडिता ॥ ६७१ ॥ ततः शोकापनोदार्थ, तस्यास्ते वरसूरयः । सर्वेषामेव पुरतस्तेषामित्थं प्रभाषिता ॥ ६७२ ॥ शोकनि| "आयें! न शोचनीयोऽसौ, महात्मा नरसत्तमः । येनैकदिनमात्रेण, साधितं सत्प्रयोजनम् ॥ ६७३ ॥ यथा पापभरं कृत्वा, प्रवृत्तो न- वारणं "रकं प्रति । यदि गच्छेत्तथैवात्र, ततः शोच्यो भवोदधौ ॥ ६७४ ॥ यः पुनः प्राप्य सद्धर्म, निर्धूय निजकल्मषम् । सर्वार्थसिद्धिं सं-| |"प्राप्तो, नासौ शोकस्य गोचरः ॥६७५।। शोचनीयः सतामिष्टो, नरः संयमदुर्बलः। स हि सर्वत्र संसारे, भ्रमेढुःखभरेरितः॥६७६॥ "न शोचनीयः स्निग्धेन, मृतः संयमवान् नरः । स हि संसारचक्रेऽपि, तिष्ठेदानन्दपूरितः ॥ ६७७ ॥ स एव च बिभेत्युच्चैमरणे स"मुपस्थिते । येन नाचरितो धर्मः, परलोकसुखावहः ६७८ ॥ सद्धर्मपथ्यपाथेयं, यस्त्वादाय प्रतीक्षते । मरणं तस्य तत्प्राप्तौ, न "भीः किं तु महोत्सवः ।। ६७९ ॥ ज्ञानदर्शनचारित्रतपोरूपाऽधनाशिनी । आराधना चतुःस्कन्धा, यस्य स्यात्तस्य किं "मृतम् ॥ ६८० ।। आनन्दोत्पादकास्तेऽत्र, भगवन्तो मुनीश्वराः । ये क्षालयित्वा पापौघ, मृताः पण्डितमृत्युना ॥ ६८१ ॥” इत्यायेऽनार्यकार्येभ्यो, निवृत्तो योऽनुसुन्दरः। मृतः स शोचनीयस्ते, कथं सिद्धप्रयोजनः ॥ ६८२ ॥ किं च-स्थितिक्षयात्ततश्युत्वा, पु-| भावी अ. करार्धस्य भारते । अयोध्यायां स गान्धारराजसूनुर्भविष्यति ॥ ६८३ ॥ नाना चामृतसारोऽसौ, पद्मिनीचित्तनन्दनः । भविष्यति | मृतसारलसद्भतिर्देववद्दिवि लालितः ।। ६८४ ॥ क्रमेण यौवनं प्राप्तः, कलाकौशलकोविदः । विपुलाशयनामानमाचार्य प्राप्य सुन्दरम् ॥ ६८५॥ संभाल्य पितरौ युक्त्या, स दीक्षां पारमेश्वरीम् । प्रहीष्यति विशुद्धात्मा, चरिष्यति चिरं तपः ॥ ६८६ ॥ ततो निघूय निःशेष, कर्मजालं| समाधिना । भवप्रपञ्च निर्मुच्य, यास्यत्येव शिवालये ॥ ६८७ ।। एवं च स्थिते-सर्वथा स प्रमोदस्य, कारणं भव्यदेहिनाम् । आर्ये!॥७५४॥ न शोकसन्तापकारणं स नरोत्तमः ॥६८८।। अत्रान्तरे प्रणम्याह, पौण्डरीकमहामुनिः । इदं निवेदितं नाथैवृत्तं भावि महात्मनः ॥६८९॥ CACANCAM Jain Education For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422