Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CAGAR
र्भावः
उपमितौ सुन्दरेतरलोकानां, तेषामाकालभाविनाम् । चित्तवृत्तौ पुनस्तस्य, को वृत्तान्तो भविष्यति ? ॥ ६९० ॥ गुरुभिरुक्तं, आकर्णय-गृहीतभा
गृहातमा- अन्तरङ्गअ.८-प्र. वदीक्षस्य, त्यक्तसङ्गस्य तस्य भोः । साधोरमृतसारस्व, सतस्तत्र भवे पुनः ॥ ६९१ ॥ शान्तिर्दया च ते भार्ये, मृदुतासत्यते च ते । बलावि
ऋजुताचौरते ये च, ते ब्रह्मरतिमुक्तते ।। ६९२ ॥ तथा विद्यानिरीहते यच्च, स्थितं लीनतया पुरा । सैन्यं चारित्रधर्माद्यं, सर्वमाविर्भ॥७५५॥
विष्यति ॥ ६९३ ॥ तथाऽन्याश्च धृतिश्रद्धामेधाविविदिषासुखाः। मैत्रीप्रमुदितोपेक्षाविज्ञप्तिकरुणादयः॥६९४॥ तस्यान्तरङ्गसद्भार्याश्चित्तवृत्तौ महात्मनः। सुखसन्दोहदायिन्यो, भविष्यन्ति यथा पुरा ।।६९५।। पञ्चभिः कुलकम् । ततस्तत्तादृशं राज्यमनन्ताहादसुन्दरम् । पालयन्नि|खिलानुचै, रिपूनुन्मूलयिष्यति ॥६९६।। आरूढः क्षपकश्रेण्यां, पुनरेष महाबलः । चतुरो घातिसंज्ञांस्तान , सर्वथा चूर्णयिष्यति ॥६९७॥
|संप्राप्य केवलालोकं, कृत्वा जगदनुग्रहम् । विधाय च समुद्घातं, सर्वयोगान्निरुध्य च ॥ ६९८ ॥ अथ पर्यन्तकालेऽसौ, शैलेशी प्राप्य 13 सक्रियाम् । निःशेष रिपुसङ्घातं, सर्वथा दलयिष्यति ॥६९९॥ युग्मम् । ततो विहितकृत्योऽसौ, संपूर्णो निजबान्धवैः । संप्राप्तो निर्वृतौ पुर्या,
भोक्ष्यते राज्यसत्फलम् ।। ७०० ॥ अनन्तानन्दसंज्ञानवीर्यदर्शनपूरितः । निर्नष्ठसकलाबाधः, सर्वकालं भविष्यति ॥ ७०१ ॥ इतश्च तेन
सा त्यक्ता, कुभार्या भवितव्यता । महामोहबले क्षीणे, तदा शोकं करिष्यति ॥ ७०२ ॥ कथं ?-दुर्बुद्ध्या बत जातैवमहं भग्नमनोरथा। का महामोहादिसैन्ये या, संजाता पक्षपातिनी ॥ ७०३ ।। समस्तमपि जानत्या, न विज्ञातमिदं मया । प्रसिद्धं निखिले लोके, यद्वालैरपि।
गीयते ॥ ७०४ ॥ किं तत्-ध्रुवाणि यः परित्यज्य, अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति, अध्रुवं नष्टमेव च।।७०५।। यद्वा ममापि को दोषो ?, रूढेयमपि वर्तिनी । मुह्यत्येव जनो ह्येष, समस्तः स्वप्रयोजने ॥ ७०६ ॥ एवं निश्चित्य सा शेषजनका-॥७५५ परायणा । हित्वाऽवभावनां तूष्णी, संस्थिता भवितव्यता ।। ७०७ ॥ तदिदं ते समासेन, पौण्डरीकमुने! मया । आनुसुन्दरमाख्या
SACCUSA
Jain Education Intele
For Private & Personal Use Only
mi.jainelibrary.org

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422