SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ का दितिः उपमितौ भवप्रपञ्च मेऽनन्तं, समक्षं ते स्फुटाक्षरैः ।। ६११ ॥ किं न बुद्धस्त्वया सोऽयं, किं वा नैवावधारितः । येनैवं कीर्त्यमानेऽपि, तत्र शू-| सुललिताअ.८-प्र. न्येव तिष्ठसि ? ।। ६१२ ॥ विन्यासेनामुना बाले!, तव बोधविधित्सया । मया संसारविस्तारः, स एव प्रतिपादितः ॥ ६१३ ॥ यथा : बोधाय मे पथिकस्येव, सर्वेऽमी वासकोपमाः । एकरूपस्य भूयांसः, संपन्ना विविधा भवाः ॥६१४॥ ततः संसारिजीवोऽहमेकरूपोऽपि भावतः । पूर्वोक्तभ॥७४८॥ संसारे नाटकाकारे, नानाकारैर्विनाटितः ॥ ६१५ ॥ तदेनमपि चेच्छृत्वा, निर्वेदस्ते न जायते । संसारचारकात्तस्मात्ततः किं करवामहै ? | वप्रपञ्चो४॥ ६१६ ॥ किं च-नगराण्यन्तरङ्गाणि, यानि ये तेषु सूचिताः । राजानस्तन्महादेव्यस्तासां या दश कन्यकाः ॥ ६१७ ॥ प्रत्येकं त द्गुणा दिव्या, विवाहः स च तादृशः। तत्राष्टौ मातरो याश्च, व्युत्पत्त्यर्थ निवेदिताः॥६१८॥ तदिदं सर्वमाकर्ण्य, न बुद्धा यदि बालिके! हन्त पाषाणभूतायास्ततस्ते किं निवेद्यताम् ? ॥ ६१९॥ त्रिभिर्विशेषकम् । तथा-किं न स्मरसि तन्मुग्धे !, यन्मयि स्नेहतत्परा । प्रव्रज्यां प्रतिपन्नाऽसि, निर्मलाचार्यसन्निधौ ॥ ६२० ॥ कृत्वा तपस्ततः स्वर्गे, प्राप्ताऽसि सुखमालिकाम् । भवचक्रे पुनर्भ्रान्त्वा, पुनरत्र समागता ॥ ६२१ ॥ किं च-संवेगार्थ यदाख्यातं, सम्यग्दर्शनदूषणीम् । आशातनां तथा कृत्वा, जिनादीनां सुदुःखितः ।। ६२२ ॥ उपार्धपुद्गलावर्त, यथाऽहमटितो भवे । एतावन्तं पुनः कालं, किं त्वया तन्न वीक्षितम् ? ॥६२३॥ युग्मम् । तथा-चतुर्दशापि विज्ञाय, पूर्वाणि यदहं | पौण्डरी. गतः । भूयोऽप्यनन्तकायादौ, मदगोचरदोषतः ॥ ६२४ ॥ तदप्याकर्ण्य संजाता, किं न चित्ते चमत्कृतिः ? । तावकेऽद्यापि येनेत्थं, कबोधः निःसंवेगेव लक्ष्यसे ॥६२५।। युग्मम् । अवेहि सूक्ष्मबोधेन, पूर्व तन्मामकं वचः । विचारय निजे चित्ते, सभावार्थ पुनः पुनः ॥६२६।। मा मुह्य सारं बुध्यस्व, मा विलम्बस्व बालिके ! । येन संपद्यते सर्वः, सफलो मे परिश्रमः ।। ६२७॥ एवं च वदति तत्रानुसुन्दरराजे स|| मागतमूर्योऽसौ निपतितः पौण्डरीकः, किमेतदिति संजाता ससंभ्रमा परिषत् , समाकुलीभूतः श्रीगर्भराजः, हा पुत्र किमिदं किमिदमिति जे स- ७४८॥ Jain Education a l For Private & Personel Use Only D jalnelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy