________________
उपमितौ
अ. ८-प्र. ॥ ७४९ ॥
Jain Education
वदन्ती तरलिता कमलिनी समाश्वासितोऽसौ वायुदानेन, ततः प्रोत्फुल्ललोचनः स पितरं प्रत्याह - तातानेनानुसुन्दरराजेन वैक्रियं तस्कररूपं धारयताऽत्यन्तविरुद्धमिवात्म भ्रमणमाख्यातं तवागमनात्पूर्वमासीत्, ततो ममाबुध्यमानस्य संजातस्तदा विकल्पः यथाऽनया प्रज्ञाविशालया महाभद्रया भगवत्या सार्धं विचार्येदं सभावार्थं भोत्स्ये, यावताऽधुनेमां सुललितामनुशिष्यमाणामाकर्णयती मे संजातः कश्चिदनाख्येयः प्रमोदः तद्वशेन संपन्नेयं चैतन्यनिःसहता ततः प्रादुर्भूतं मे जातिस्मरणं भूतपूर्वोऽहमस्य कुलंधरो नाम वयस्यकः श्रुतो मया तदा निर्मलसूरिणा निवेद्यमानोऽस्य भवप्रपञ्चः ततः स एवायमनेनेत्थमाख्यात इति त्रुटितो मेऽधुना सन्देह इति, विरक्तं च मे भवचारकाञ्चित्तं ततोऽनुजानीत यूयं येनाहमनेनैव सह दीक्षां गृह्णामीति, तदाकर्ण्य प्ररुदिता कमलिनी, श्रीगर्भराजेनोक्तं देवि ! मा रोदीः यतः - स्वप्नसूचित एवायं पौण्डरीको नरोत्तमः । जातस्ते भावुकोऽवश्यं, शुद्धधर्मप्रसाधकः || ६२८ ।। तन्नास्य धारणं युक्तमावयोः किं तु युज्यते । अनुत्रजनमेवास्य, निर्मिध्यस्नेहसूचकम् ।। ६२९ ।। तथाहि - बालश्चेत्कुरुते धर्ममेष भोगसुखोचितः । ततः किं युज्यते | स्थातुमावयोर्भवचारके ? ॥ ६३० ॥ ततः कमलिनी प्राह, हर्षगद्गदया गिरा । चारु चारु महाराज !, प्रतिभातमिदं मम ।। ६३१ ॥ ततोऽनुज्ञाय तं पुत्रं, यावत्तौ कृतनिश्चयौ । प्रव्रज्याग्रहणे जातौ स्वयं देवीनरेश्वरौ ।। ६३२ ।। तावचैद्रवितात्यर्थमनुसुन्दरभाषितैः । ससंभ्रमा च तद्वीक्ष्य, पौण्डरीकादिचेष्टितम् ॥ ६३३ ॥ तामुद्दिश्य महाभद्रां प्रबद्धाञ्जलि बन्धुरा । सा राजपुत्री संवेगात्सानुक्रोशमवोचत ||६३४ ॥ त्रिभिर्विशेषकं । निवेदय महाभागे !, किं मया पापया कृतम् । पुरा दुश्चरितं येन, जाताऽहमियमीदृशी ? ||६३५|| विज्ञातसर्वभावार्थो, धन्योऽयं राजदारकः । संजातः क्षणमात्रेण, प्रसङ्गश्रवणादपि ॥ ६३६ ॥ मह्यं पुनरयं साक्षान्मामेवोद्दिश्य सादरम् । एवं निवेदयत्युचैर्महाभागः सविस्तरम् || ६३७ ॥ तथापि मन्दभाग्याऽहं बोद्धुकामापि चेतसा । स्फुटं वचनभावार्थ, न बुध्ये पशुसन्निभा
For Private & Personal Use Only
अबोधात् सुललितायाः खेदः
॥ ७४९ ॥
jainelibrary.org