SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ अबोधकारणं उपमितौर ॥ ६३८ ॥ अन्यच्च-एषामेष परिच्छेदः, संजातो ज्ञानपूर्वकः । त्रयाणामपि धन्यानामनुसुन्दरवाक्यतः ॥ ६३९ ॥ अहं पुनर्न जानेअ.८-प्र. त्र, किं करोम्यन्धकल्पिका? । शून्या प्रामेयकाकारा, स्पष्टसद्बोधवर्जिता ॥ ६४०॥ तदिदं मे महाभागे!, स्वयं बुद्धा सदागमम् । पृष्ट्वा कथय निःशेषं, कस्य पापस्य जम्भितम् ? ॥ ६४१ ॥ ततस्तां तादृशीं वीक्ष्य, बाष्पप्लुतविलोचनाम् । राजपुत्री कृपावेशाब्रवीदनु॥७५०॥ सुन्दरः ॥ ६४२ ।। उक्तं च तेन यथा-मुग्धे! सुललिते यदि तवास्ति स्वदुश्चरितजिज्ञासा ततोऽहमेव तत्ते निवेदयामि अलं भगवत्याऽत्र प्रयोजने प्रयासितया, सुललितयोक्तं-अनुग्रहो मे, निवेदयत्वार्यः, अनुसुन्दरेणोक्तं-अस्ति तावद्णधारणेन सता मया सार्ध मदनम| जरी सती संजातवैराग्या प्रव्रजिताऽसि त्वं अभ्यस्तः क्रियाकलापः कृतानि भूरितपश्चरणानि, केवलं प्रवृत्ता तदा ते दुर्बुद्धिः-यदुत यदत्र कर्तव्यं तदेव क्रियता किममेन बहुना रोलेन ?, ततो न सुखायितस्ते स्वाध्यायकोलाहलः न रुचिता वाचना न प्रतिभाता प्रच्छना नाभिमता परावर्तना नानुष्ठिता त्वयाऽनुप्रेक्षा नानुशीलिता धर्मदेशना, किं तर्हि ?, प्रतिभासिता ते प्रचला अभीष्टा स्वाध्यायोद्वेगेन मौनव्र|तचारिता न च संजातस्तत्र तीब्रोऽभिनिवेशः यतो न विहिता ज्ञानवता प्रत्यनीकता न कृतमान्तरायिकं न जनितस्तदुपघातः नाचरित| स्तत्प्रद्वेषः नासेवितस्तन्निह्नवः न संपादिता महाशातना, किं तु तया कुबुद्ध्या तेन ज्ञानशैथिल्येन तया च प्रमादपरतया कृता भवत्या | लघीयसी श्रुताशातना, ततः समुपार्जितमिदमीदृशं कर्म यत्प्रभावादसङ्ख्येयकालं भ्रान्ताऽसि भवचक्रके जाताऽसि चैवंविधा त्वं जडबुद्धि| रिति, किं च-सुललिते! पूर्वभवाभ्यासादेव प्रायशः, प्राणिनां भूयांसोऽनुवर्तन्ते भावाः, तथाहि-यथा तदा त्वं मदनमञ्जरी सती पुरुषद्वेषिणी संजाता तथेहापि, अत एव सखीभिर्ब्रह्मचर्यनिरततया ब्राह्मणी त्वमाकारिता, तत्किं मिलत्येष ते प्रत्ययः ?, सुललितयोक्तं-आर्य! किं चात्र भवद्वचने न मिलति ?, केवलमहमत्र मन्दभाग्या यैवमपि कथ्यमाने भास्करोदये कौशिकवत्तमःपूरितैव ति ॥७५०॥ in Education For Private Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy