SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ सुललिताबोधाय पूर्वोक्तभवप्रपश्चो 2 दितिः उपमितौ दियदहं प्रविडम्बितः ॥ ५९३ ॥ तदप्याकर्ण्य ते मुग्धे!, यदि नो द्रावितं मनः । कालदृष्टं ततो मन्ये, हन्त तद्वननिर्मितम् ॥ ५९४ ॥ अ.८-प्र.- युग्मम् । तथा-अनर्थसार्थहेतू तौ, महामोहपरिग्रही । मया निवेदितौ श्रुत्वा, सर्वदोषसमाश्रयौ ।। ५९५ ॥ यत्तदैव न बुद्धाऽसि, युग्मम् । तथाचसापा , स्थिता त्वं विस्मितेक्षणा । तेनागृहीतसङ्केता, मया प्रोक्ता पुनः पुनः ॥ ५९६ ॥ युग्मम् । किं च-बाले जडे तथा मन्दे, अधमे बालि- ॥७४७॥ शेऽपि च । यः प्रोक्तः स्पर्शनादीनामिन्द्रियाणां सुदारुणः ॥ ५९७ ॥ विपाकः सोऽपि चेदत्र, भवत्या नावधारितः । अवैधिका ततो | मन्ये, काष्ठभूताऽसि सुन्दरि! ॥ ५९८ ॥ युग्मम् । तथा-यत्तन्मनीषिणो वृत्तं, यञ्च वैचक्षणं वचः । या देशना बुधस्योच्चैर्यच्चोत्तमवि-| चेष्टितम् ॥ ५९९ ॥ यच्च कोविदविज्ञानमिन्द्रियाणां निबर्हणे । तदाकलय्य को नाम, संसारान्न विरज्यते ? ॥ ६००॥ युग्मम् । अन्यच्च-अरिबन्धूपमं यत्ते, मया मुग्धे ! निवेदितम् । चित्तवृत्तिस्थितं साक्षादन्तरङ्गबलद्वयम् ॥ ६०१ ॥ तस्याप्याकर्ण्य वृत्तान्तं, यदि न प्रतिबुध्यसे । तव बोधे विधातव्ये, नास्त्युपायस्ततोऽपरः ॥ ६०२ ॥ तथा तदाकलय्य तादृक्षं, वृत्तं कानकशेखरम् । तच्च तादृशमालोच्य, सौजन्यं नारवाहनम् ॥६०३॥ विमलं मलहीनस्य, विमलस्य च चेष्टितम् । त्यागं हरिनरेन्द्रस्य, संचिन्त्य कृतविस्मयम् ॥६०४॥ विवेकमकलङ्कस्य, समाकर्ण्य च तादृशम् । मुनीनां भूरिरूपं च, श्रुत्वा वैराग्यकारणम् ॥ ६०५ ॥ तथापि यदि ते चित्तं, बालिके! न विरञ्जितम् । हन्त कांकटुकप्राया, ततस्त्वं नात्र संशयः ॥ ६०६ ॥ चतुर्भिःकलापकम् । ततोऽगृहीतसङ्केतेत्युच्यमाना मुहुर्मुहुः । माहशाऽन्येन वा मुग्धे!, न रोषं गन्तुमर्हसि ॥ ६०७ ॥ तथा—किं न स्मरसि तद्वाले!, यत्त्वं मदनमखरी । सती सती ममानीता, तथा पुण्योदयादिभिः ॥ ६०८॥ तत्सुखं तादृशः स्नेहस्ते विलासा मनोहराः । तद्राज्यं ते च वृत्तान्ताः, सर्व किं विस्मृतं तव ! ॥६०९॥ कन्दसाधुं समासाद्य, प्रबुद्धा जिनशासने । समं कुलंधरेणोचैर्यत्तदा तन्न बुध्यसे ॥ ६१०॥ यमाख्यन्निर्मलाचार्यः, केवलालोकभास्करः। 260 4ब ॥७४७॥ For Private Jain Education W Personal Use Only ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy