________________
॥७४६॥
सुललिता | बोधाय
पूर्वोक्ता
पपमितौमित्रिमहत्तमसामन्ताः निवेदितस्तेभ्यो निजोऽभिप्रायः प्राप्तकालतया च प्रतिभातोऽमीषां, ततः पुरन्दराय निजसुताय समर्पितान्यनुसुन्दरेण म.प्र. राज्यचिह्नानि अयं भवतां राजेति ज्ञापिता राजसमूहाः सविनयं प्रतिपन्नमेतैः निर्वर्तितं भगवदभिषेकपूजादिकं निःशेषकरणीयं निर्गतः
सपोरान्तःपुरः श्रीगर्भराजः कृताऽनेन सर्वेषामुचिता प्रतिपत्तिः पुनर्मीलिता परिषत् प्रवृत्तो महानन्दः, ततः क्षणेन तादृक्षं, दृष्ट्वाऽत्यद्भुतमुत्तमम् । मुग्धा सुललिताऽत्यन्तं, जाता चित्ते चमत्कृता ॥ ५७९ ॥ संजातः पौण्डरीकोऽपि, सतोषो विस्मितेक्षणः । दृष्ट्वा तत्ता- दृशं साक्षादनुसुन्दरचेष्टितम् ।। ५८० ॥ अथ विज्ञापनापूर्वमनुसुन्दरभूभुजा । उत्साहिते तदा सूरौ, प्रव्रज्यां दातुमुद्यते ॥ ५८१॥ सोऽनुसुन्दरराजेन्द्रः, करुणागतचेतनः। तां राजपुत्रीं भूयोऽपि, प्रत्युवाच ससंभ्रमम् ॥५८२॥ कथम् ?–भद्रे सुललिते ! बोधस्तवाद्यापि न मानसे । संजातो वर्तसे मुग्धे !, तेनैवं चकितेक्षणा ।। ५८३ ।। दोलायमानचित्ता त्वमीषद्भावार्थकोविदा । संजाता साम्प्रतं किं नु, वेत्सि नो तत्त्वनिर्णयम् ? ॥ ५८४ ॥ त्वबोधार्थ मया ह्येवं, गाढनिर्वेदकारकः । भवप्रपञ्चो निःशेषः, स्वकीयः परिकीर्तितः ॥ ५८५ ॥ तदनेन श्रुतेनेत्थं, किं ते नाद्यापि जायते । अनन्तदुःखविस्तारे, निर्वेदो भवचारके ॥ ५८६ ॥ किं च यत्ते पुरोपमानेन, स्वजीवस्य | विडम्बनम् । मयाऽसंव्यवहारेषु, जीवेषु प्रतिपादितम् ॥५८७॥ तत्किं नो लक्षितं मुग्धे!, किंवा नो भावितं हृदि ? । भवत्या येन नियंप्रा, संसारे कुरुषे रतिम् ।।५८८।। युम्मम् । एकेन्द्रियादिभेदेषु, यच्च तिर्यक्षु तिष्ठता । अनुभूतं मया दुःखं, स्फुटं च तव कीर्तितम् ॥५८९॥ न बुद्धस्तस्य भावार्थः, किं त्वयाऽद्यापि मानसे? । एवं निराकुला मुग्धे!, येनाद्यापि विलम्बसे ॥ ५९॥ युग्मम् । मोक्षसाधनयो
ग्येऽपि, लब्धे मानुष्यकेऽतुले । हिंसाक्रोधातुरो यां च, प्राप्तोऽहं दुःखमालिकाम् ॥ ५९१ ॥ सा किं विभाविता बाले !, सभावार्था | दाहृदि त्वया । किं वा कथानिकामात्र, भवत्या परिचिन्तितम् ॥५९२॥ युग्मम् । तथा मानमृषावादस्तेयमायापरायणः । लोभमैथुनदोषान्धो,
वप्रपञ्चो दितिः
॥७४६
SO
Jain Education Internal
For Private & Personel Use Only
Ne
elibrary.org