SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ॥७४६॥ सुललिता | बोधाय पूर्वोक्ता पपमितौमित्रिमहत्तमसामन्ताः निवेदितस्तेभ्यो निजोऽभिप्रायः प्राप्तकालतया च प्रतिभातोऽमीषां, ततः पुरन्दराय निजसुताय समर्पितान्यनुसुन्दरेण म.प्र. राज्यचिह्नानि अयं भवतां राजेति ज्ञापिता राजसमूहाः सविनयं प्रतिपन्नमेतैः निर्वर्तितं भगवदभिषेकपूजादिकं निःशेषकरणीयं निर्गतः सपोरान्तःपुरः श्रीगर्भराजः कृताऽनेन सर्वेषामुचिता प्रतिपत्तिः पुनर्मीलिता परिषत् प्रवृत्तो महानन्दः, ततः क्षणेन तादृक्षं, दृष्ट्वाऽत्यद्भुतमुत्तमम् । मुग्धा सुललिताऽत्यन्तं, जाता चित्ते चमत्कृता ॥ ५७९ ॥ संजातः पौण्डरीकोऽपि, सतोषो विस्मितेक्षणः । दृष्ट्वा तत्ता- दृशं साक्षादनुसुन्दरचेष्टितम् ।। ५८० ॥ अथ विज्ञापनापूर्वमनुसुन्दरभूभुजा । उत्साहिते तदा सूरौ, प्रव्रज्यां दातुमुद्यते ॥ ५८१॥ सोऽनुसुन्दरराजेन्द्रः, करुणागतचेतनः। तां राजपुत्रीं भूयोऽपि, प्रत्युवाच ससंभ्रमम् ॥५८२॥ कथम् ?–भद्रे सुललिते ! बोधस्तवाद्यापि न मानसे । संजातो वर्तसे मुग्धे !, तेनैवं चकितेक्षणा ।। ५८३ ।। दोलायमानचित्ता त्वमीषद्भावार्थकोविदा । संजाता साम्प्रतं किं नु, वेत्सि नो तत्त्वनिर्णयम् ? ॥ ५८४ ॥ त्वबोधार्थ मया ह्येवं, गाढनिर्वेदकारकः । भवप्रपञ्चो निःशेषः, स्वकीयः परिकीर्तितः ॥ ५८५ ॥ तदनेन श्रुतेनेत्थं, किं ते नाद्यापि जायते । अनन्तदुःखविस्तारे, निर्वेदो भवचारके ॥ ५८६ ॥ किं च यत्ते पुरोपमानेन, स्वजीवस्य | विडम्बनम् । मयाऽसंव्यवहारेषु, जीवेषु प्रतिपादितम् ॥५८७॥ तत्किं नो लक्षितं मुग्धे!, किंवा नो भावितं हृदि ? । भवत्या येन नियंप्रा, संसारे कुरुषे रतिम् ।।५८८।। युम्मम् । एकेन्द्रियादिभेदेषु, यच्च तिर्यक्षु तिष्ठता । अनुभूतं मया दुःखं, स्फुटं च तव कीर्तितम् ॥५८९॥ न बुद्धस्तस्य भावार्थः, किं त्वयाऽद्यापि मानसे? । एवं निराकुला मुग्धे!, येनाद्यापि विलम्बसे ॥ ५९॥ युग्मम् । मोक्षसाधनयो ग्येऽपि, लब्धे मानुष्यकेऽतुले । हिंसाक्रोधातुरो यां च, प्राप्तोऽहं दुःखमालिकाम् ॥ ५९१ ॥ सा किं विभाविता बाले !, सभावार्था | दाहृदि त्वया । किं वा कथानिकामात्र, भवत्या परिचिन्तितम् ॥५९२॥ युग्मम् । तथा मानमृषावादस्तेयमायापरायणः । लोभमैथुनदोषान्धो, वप्रपञ्चो दितिः ॥७४६ SO Jain Education Internal For Private & Personel Use Only Ne elibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy