Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमिती
अ.८-प्र.
॥७२५॥
दर्शिताश्चारित्रधर्मराजादयः विहिता तैर्मे प्रतिपत्तिः सन्मानिताः प्रत्येकं मया गताः पदातिभावं नियुक्ता रिपुनिराकरणे सह चतुरङ्गसेनया ॥ ततस्तेषां समुल्लासमालोक्य रणशालिनाम् । प्रत्येकं प्रभुणा राज्ञा, कृतं सन्मानतोषणम् ॥ ३६५ ॥ दूरादेव भयोद्धान्ता, महा| मोहादयस्तदा । पापोदयं पुरस्कृत्य, नष्टास्ते मृत्युभीरवः ॥ ३६६ ॥ तैस्तु भग्नास्तदावासाः, शोधिता सा महाटवी । रिपुनाशेन लब्धा च, लोके जयपताकिका ॥ ३६७ ।। केवलं ते दुरात्मानः, किंचित्क्षयमुपागताः । किंचित्प्रशान्ततां धृत्वा, संस्थिता बकचर्यया ॥३६८॥ ततो महाविमर्दैन, विवाहोऽतिमनोरमः । प्रारब्धो मे तदा कर्तु, मुदितान्तरबान्धवैः ॥ ३६९ ॥ स्थापिताः प्रथमं तावत्तत्राष्टौ चार मातरः । तासां च विहिता पूजा, प्रयत्नेन यथोचिता ।। ३७० ॥ निवेदितं च मे वीर्य, सद्बोधेन पृथक् पृथक् । मातृणां यत्तदा तासां, तत्ते भद्रे ! निवेदये ॥ ३७१ ॥ "आद्या हि कुरुते माता, युगमात्रप्रलोकिनम् । मुनिलोकं पुरे जैने, मार्गे व्याक्षेपवर्जितम् ॥ ३७२ ॥ | "सद्बुद्धिपूतवाक्येन, तथ्यं पथ्यं मिताक्षरम् । द्वितीया भाषयत्येवं, माता यतिजनं सदा ॥ ३७३ ॥ तृतीयमाता निःशेषदोषनिर्मुक्तम
"जसा। आहारमेषयत्येव, यतिलोकेन कारणे ॥ ३७४ ॥ चतुर्थमाता मुनिभिः, सुदृष्टं सुप्रमार्जितम् । पात्राद्यादाननिक्षेपं, कारयन्ती |"विज़म्भते ॥ ३७५ ॥ यत्किंचित्स्यात्परित्याज्यं, देहाहारमलादिकम् । स्थण्डिले पञ्चमी माता, तन्नीत्या त्याजयत्यलम् ।। ३७६ ॥ षष्ठी
"माता पुनर्नित्यं, साधुचित्तमनाकुला । रक्षन्ती क्षपयत्येव, दोषसङ्घातमञ्जसा ॥ ३७७ ॥ सप्तमी कारणाभावे, माता मौनविधायिका । |"साधूनां कारणे वाक्यदोषरक्षणतत्परा ॥३७८।। अष्टमी कूर्मवल्लीनं, मुनिलोकमकारणे । धारयेत्कारणे कायदोषविप्लवधारिका ॥३७९॥" तदिमा मातरस्तत्र, स्थापिताः प्रथमे दिने । पूजिताश्च विधानेन, जैनसत्पुरसारिकाः ।। ३८० ॥ ततश्चित्तसमाधाने, तत्रैव वरमण्डपे। सैव निःस्पृहता वेदिविशेषेण समारिता ।। ३८१ ॥ विनिर्मितं च धर्मेण, प्रदीप्तं निजतेजसा । तत्राग्निकुण्डं विस्तीर्ण, कृतं सर्व यथो
मात्रष्टकस्थापना
॥७२५॥
Jain Education inte
For Private & Personel Use Only
H
ainelibrary.org

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422