SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-प्र. ॥७२५॥ दर्शिताश्चारित्रधर्मराजादयः विहिता तैर्मे प्रतिपत्तिः सन्मानिताः प्रत्येकं मया गताः पदातिभावं नियुक्ता रिपुनिराकरणे सह चतुरङ्गसेनया ॥ ततस्तेषां समुल्लासमालोक्य रणशालिनाम् । प्रत्येकं प्रभुणा राज्ञा, कृतं सन्मानतोषणम् ॥ ३६५ ॥ दूरादेव भयोद्धान्ता, महा| मोहादयस्तदा । पापोदयं पुरस्कृत्य, नष्टास्ते मृत्युभीरवः ॥ ३६६ ॥ तैस्तु भग्नास्तदावासाः, शोधिता सा महाटवी । रिपुनाशेन लब्धा च, लोके जयपताकिका ॥ ३६७ ।। केवलं ते दुरात्मानः, किंचित्क्षयमुपागताः । किंचित्प्रशान्ततां धृत्वा, संस्थिता बकचर्यया ॥३६८॥ ततो महाविमर्दैन, विवाहोऽतिमनोरमः । प्रारब्धो मे तदा कर्तु, मुदितान्तरबान्धवैः ॥ ३६९ ॥ स्थापिताः प्रथमं तावत्तत्राष्टौ चार मातरः । तासां च विहिता पूजा, प्रयत्नेन यथोचिता ।। ३७० ॥ निवेदितं च मे वीर्य, सद्बोधेन पृथक् पृथक् । मातृणां यत्तदा तासां, तत्ते भद्रे ! निवेदये ॥ ३७१ ॥ "आद्या हि कुरुते माता, युगमात्रप्रलोकिनम् । मुनिलोकं पुरे जैने, मार्गे व्याक्षेपवर्जितम् ॥ ३७२ ॥ | "सद्बुद्धिपूतवाक्येन, तथ्यं पथ्यं मिताक्षरम् । द्वितीया भाषयत्येवं, माता यतिजनं सदा ॥ ३७३ ॥ तृतीयमाता निःशेषदोषनिर्मुक्तम "जसा। आहारमेषयत्येव, यतिलोकेन कारणे ॥ ३७४ ॥ चतुर्थमाता मुनिभिः, सुदृष्टं सुप्रमार्जितम् । पात्राद्यादाननिक्षेपं, कारयन्ती |"विज़म्भते ॥ ३७५ ॥ यत्किंचित्स्यात्परित्याज्यं, देहाहारमलादिकम् । स्थण्डिले पञ्चमी माता, तन्नीत्या त्याजयत्यलम् ।। ३७६ ॥ षष्ठी "माता पुनर्नित्यं, साधुचित्तमनाकुला । रक्षन्ती क्षपयत्येव, दोषसङ्घातमञ्जसा ॥ ३७७ ॥ सप्तमी कारणाभावे, माता मौनविधायिका । |"साधूनां कारणे वाक्यदोषरक्षणतत्परा ॥३७८।। अष्टमी कूर्मवल्लीनं, मुनिलोकमकारणे । धारयेत्कारणे कायदोषविप्लवधारिका ॥३७९॥" तदिमा मातरस्तत्र, स्थापिताः प्रथमे दिने । पूजिताश्च विधानेन, जैनसत्पुरसारिकाः ।। ३८० ॥ ततश्चित्तसमाधाने, तत्रैव वरमण्डपे। सैव निःस्पृहता वेदिविशेषेण समारिता ।। ३८१ ॥ विनिर्मितं च धर्मेण, प्रदीप्तं निजतेजसा । तत्राग्निकुण्डं विस्तीर्ण, कृतं सर्व यथो मात्रष्टकस्थापना ॥७२५॥ Jain Education inte For Private & Personel Use Only H ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy