________________
उपमितौ अ.८-प्र.
॥७२६॥
चितम् ॥ ३८२ ॥ तैजसीपद्मशुक्लाभिर्जननीभिश्च सादरम् । स्नानाङ्गरागभूषादि, वधूकर्म विनिर्मितम् ॥ ३८३ ॥ ताभिरेव तथाऽशेषैः,
सर्वैः सामन्तपार्थिवैः । नापितोऽहं विलिप्तश्च, भूषितो वासितोऽशुकैः ॥ ३८४ ॥ ततः प्रवृत्तो विवाहानन्दः स्थितः सद्बोध एव पुरो8 हितः हूयन्ते कर्मनामिकाः समिधः क्षिप्यन्ते सद्भावनाहुतयः विकीर्यन्ते कुवासनाभिधाना लाजा जलयः, ततः कारितोऽहं सदागमेनैव | सांवत्सरतां भजताऽतिसुन्दरे वृषलग्नांशे पाणिग्रहणं क्षान्तिदारिकायाः, अत्रान्तरेऽतिहर्षेण विजम्भिताः शुभपरिणामादयः विलसिता | निष्पकम्पतादयः प्रवृत्तो महाप्रमोदः भ्रान्तानि मण्डलानि, एवं च क्रमेण तस्मिन्नेव वृषलग्ने परिणीताः शेषा अपि मयाऽष्टौ दयादिकन्यकाः, उपविष्टः सहितस्ताभिस्तस्मिन्नेव जीववीर्यनामके विस्तीर्णे वरासने, ततः समानन्दिताश्चारित्रधर्मराजादयः प्रवृत्ता विविधास्तद्विलासाः, इतश्च-यदैव विद्या सा कन्या, परिणीता मया पुरा । तदैवासौ महामोहः, प्रलीनः परमार्थतः ॥ ३८५ ॥ किं तु–सर्वेषां समुदायात्मा, सारभूतः स वर्तते । दग्धरजुसमाकारस्तेन पार्श्वे स मे स्थितः ॥ ३८६ ॥ यदा तु परिणीतास्ताः, क्षान्यादिवरकन्यकाः । सर्वा वैश्वानरादीनां, प्रतिपक्षतया स्मृताः ॥ ३८७ ॥ तदा सोऽनीकसहितः, पापोदयसमन्वितः । चारित्रधर्मराजादि शितो|ऽपि तथा पुरा ॥ ३८८ ॥ लीनोऽपि लीनतरता, हिंसावैश्वानरादिभिः।सार्ध तैनवभित्रासाइरादूरतरं गतः ॥ ३८९ ॥ त्रिभिर्विशेषकम् । | तथास्थितेषु तेपूचैः, शान्ताबाधः प्रमोदितः । आश्लिष्टो वरनारीभिः, खसैन्यपरिवारितः ॥३९०॥ अन्तरङ्गविलासेन, लसन्नुद्दामलीलया ।। स्वसंवेदनतो वेद, तदा सत्यं मुनेर्वचः ॥ ३९१ ॥ तथा शुभपरिणामस्य, मयाऽन्या अपि कन्यकाः । तन्निष्पकम्पताजातास्तदा बह्वयो | विवाहिताः ।। ३९२ ॥ एताश्च ता धृतिश्रद्धामेधाविविदिषासुखाः । मैत्रीप्रमुदितोपेक्षाविज्ञप्तिकरुणादिकाः ॥ ३९३ ॥ ततस्तेन सुभायाणां, वृन्देन सह लीलया । अत्यर्थ निर्भरीभूता, लसतो मे सुखासिका ॥ ३९४ ।। चिन्तितं च मया स एष सुखसन्दोहो, यः पूर्व
धृत्यादिपरिणयनं
॥७२६॥
Jain Education Inte
For Private & Personal Use Only
jainelibrary.org