________________
उपमितौ अ. ८-प्र.
॥ ७२७ ॥
Jain Education Inte
सूचितो मम । भगवद्भिर्मया हन्त, साक्षादेवानुभूयते ॥ ३९५ ॥ यावचैवं प्रमोदाढ्यः सप्रमोदे तदा पुरे । स्थितोऽहं तत्र संप्राप्तास्तानिर्मलसूरयः ॥ ३९६ ॥ स्थिताः सपरिवारास्ते, तत्रैवाहादमन्दिरे । गत्वा समस्तसामग्र्या, वन्दिताः सादरं मया ।। ३९७ ॥ ततो विधाय नम्रण, ललाटे करकुड्मलम् । भद्रे ! भगवतामप्रे, मयेदं भाषितं तदा ॥ ३९८ ॥ सर्वो भगवदादेशः, संपन्नः साम्प्रतं यदि । नाथ! तद्दीयतां दीक्षा, प्रसादः क्रियतामिति ॥ ३९९ ।। सूरिराह महाराज !, संपन्ना तव भावतः । स्वतो भागवती दीक्षा, तस्याः किं दीयतेऽधुना ? || ४०० ॥ तथाहि — यदेतत्तव संपन्नं, गृहेऽपि वसतोऽधुना । इदमेव विधातव्यं, यतित्वेऽपि विशेषतः ॥ ४०२ ॥ तथापि व्यवहारोऽत्र, लङ्घनीयो न पण्डितैः । अतस्ते साम्प्रतं भूप !, द्रव्यलिङ्गं विधीयते ॥ ४०२ ॥ किं च – भावलिङ्गबहिश्चिह्नमिदं | हेतुरपीष्यते । तद्दीयते महाराज !, लिङ्गं ते द्रव्यतोऽधुना ॥ ४०३ ॥ मयोक्तं - नाथ ! महाप्रसादः, ततो “ विधायाष्ट दिनानि जिन"मुनिपूजां समुत्पाद्य नागरकानन्दं संभाल्य बन्धुवर्गं पूरयित्वाऽर्थिसङ्घातं स्थापयित्वा निजसुतं जनतारणाभिधानं राज्ये समाप्य तत्का“लोचितं निःशेषं कृत्यविधिं सह मदनमञ्जर्या युक्तः कुलंधरेण प्रधानपरिजनेन च निष्क्रान्तो निर्मलसूरिपादमूले विधानेनाहमिति, "ततोऽभ्यस्तः समस्तः साधुक्रियाकलापः वल्लभीभूतो गाढतरं सदागमः शिक्षितानि तदुपदिष्टान्येकादशाङ्गानि कालिकोत्कालिकश्रुतानि च "तथाऽभीष्टतरीभूतः सम्यग्दर्शनः संजातश्चारित्रधर्मे चित्ताबन्धः विज्ञातं विशेषतस्तत्सैन्यं पालितौ नितरां संयमतपोयोगौ भग्नानि सुतरां “प्रमत्ततानद्यादीनि रिपुक्रीडास्थानानि निर्मलीकृता चित्तवृत्तिः, तदेवं गुरुचरणशुश्रूषारतो विहृतोऽहं भूरिकालं मुनिचर्यये "ति, तदन्ते विहिता संलेखना कृतमनशनविधानं तद्दर्शनात्तुष्टा मे भवितव्यता दत्ताऽपरा गुडिका तत्तेजसा नीतोऽहं विबुधालये कल्पातीतेषु विबुधेषु स्थापितः प्रथमप्रैवेयके, तत्र च — मनोहारिणि पर्यङ्के, दिव्ये दिव्यांशुकावृते । शुभ्रातिनिर्मलाकारः स्थितोऽहममृतोपमे ॥ ४०४ ॥ त
For Private & Personal Use Only
द्रव्यलिग्रहणं
॥ ७२७ ॥
www.jainelibrary.org