Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
महाभद्रायो रागः
महाभद्राकृत उप
उपमिती Nणात् । आलोक्य काननं दिव्यं, संस्थितस्तद्दिदृक्षया ॥ ५४६ ॥ राजपुत्राश्च मे यावद्विनीताश्चाटुकारिणः । वदन्तो देव देवेति, दर्शयन्ति अ.८-प्र. वनश्रियम् ॥ ५४७ ॥ तावदेषा महाभागा, सुसाध्वीपरिवारिता । आगच्छन्ती महाभद्रे !, महाभद्रा विलोकिता ॥ ५४८ ॥ चतुर्भिः
कलापकम् । अथ निःशेषरूपेभ्यो, व्यावृत्ता कीलितेव मे । अस्यां निपतिता दृष्टिः, संजाताऽत्यन्तनिश्चला ॥ ५४९ ॥ एषापि मां प्रप॥७४३॥
श्यन्ती, संपन्ना स्नेहबन्धुरा । निःस्पृहापि महाभागा, पूर्वाभ्यासेन सुन्दरि! ॥ ५५ ॥ अथ प्राप्ता ममाभ्यणे, चिन्तयन्ती गुरोर्वचः ।। अयं नरकगामीति, करुणाऽऽगतचेतना ॥ ५५१ ॥ ततः कन्दमुनिकाले गुणधारणेन सता मया नितरामेतद्गोचरस्याभ्यस्ततया बहुमान| स्यानुशीलिततया विनयस्य प्रतिपन्नतया हृदयस्य भाविततया गौरवस्यानुष्ठिततया वत्सलभावस्य प्रादुर्भूतश्चेतसि मे विमर्शः यदुत-1 कैषा पुनर्भगवती या दृष्टमात्रापि मे हृदयमेवमाहादयति नयने शीतलयति शरीरं निर्वापयति अमृतकुण्ड इव मां क्षिपतीति, ततः कृतो मया भगवत्याः शिरःप्रणामः दत्तोऽनया धर्मलाभशीर्वादः, अभिहितं च-भो भो महाराज-मोक्षसम्प्रापके प्राप्ते, मानुष्ये ते नरोत्तम! । उन्मार्गगमनान्नैवं, गन्तुमन्यत्र युज्यते ॥ ५५२ ॥ निजकर्मापराधेन, तस्कराकारधारिणः । वध्यस्थ नीयमानस्य, कृत्वा भाववि| डम्बनाम् ।। ५५३ ।। किं राज्यं स्युर्विलासाः के, के भोगाः का विभूतयः । किं वा स्वास्थ्यं ? महाराज!, चिन्तयेदं वचेतसा ।। ५५४॥
युग्मम् । किं च-मदर्शनात्तदा समुत्पन्नविमर्शायाः संजातमस्या भगवत्या महाभद्राया जातिस्मरणं स्मृतस्तेन कन्दमुनिकालादारभ्य | समस्तो वृत्तान्तः प्रादुर्भूतं तदनुसारेण शुभाध्यषसायादवधिज्ञानं दृष्टं तेन मदीयमपि विचरणं, ततोऽभिहितमनया-किं न स्मरसि रा
जेन्द्र!, यत्तदा गुणधारणः । भवनुद्दामलीलाभिललितस्त्वं ममाग्रतः ।। ५५५ ॥ क्षान्त्यायन्तःपुरं प्राप्य, सुखसम्भारपूरितः । स्थितो 18यद्भावराज्ये त्वं, तरिकं ते विस्मृतं किल? ॥ ५५६ ॥ किन निर्मलसरीणां. वचनानि स्मरन्ति ते । भवप्रपञ्चो येस्तुभ्यमनन्तोऽपि
SCOCAGALOCALCALCOCALCOCALCCOR
महाभद्राया जातिस्मृतिरवधिश्च
॥७४३॥
Jan Education inte
For Private
Personel Use Only

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422