________________
महाभद्रायो रागः
महाभद्राकृत उप
उपमिती Nणात् । आलोक्य काननं दिव्यं, संस्थितस्तद्दिदृक्षया ॥ ५४६ ॥ राजपुत्राश्च मे यावद्विनीताश्चाटुकारिणः । वदन्तो देव देवेति, दर्शयन्ति अ.८-प्र. वनश्रियम् ॥ ५४७ ॥ तावदेषा महाभागा, सुसाध्वीपरिवारिता । आगच्छन्ती महाभद्रे !, महाभद्रा विलोकिता ॥ ५४८ ॥ चतुर्भिः
कलापकम् । अथ निःशेषरूपेभ्यो, व्यावृत्ता कीलितेव मे । अस्यां निपतिता दृष्टिः, संजाताऽत्यन्तनिश्चला ॥ ५४९ ॥ एषापि मां प्रप॥७४३॥
श्यन्ती, संपन्ना स्नेहबन्धुरा । निःस्पृहापि महाभागा, पूर्वाभ्यासेन सुन्दरि! ॥ ५५ ॥ अथ प्राप्ता ममाभ्यणे, चिन्तयन्ती गुरोर्वचः ।। अयं नरकगामीति, करुणाऽऽगतचेतना ॥ ५५१ ॥ ततः कन्दमुनिकाले गुणधारणेन सता मया नितरामेतद्गोचरस्याभ्यस्ततया बहुमान| स्यानुशीलिततया विनयस्य प्रतिपन्नतया हृदयस्य भाविततया गौरवस्यानुष्ठिततया वत्सलभावस्य प्रादुर्भूतश्चेतसि मे विमर्शः यदुत-1 कैषा पुनर्भगवती या दृष्टमात्रापि मे हृदयमेवमाहादयति नयने शीतलयति शरीरं निर्वापयति अमृतकुण्ड इव मां क्षिपतीति, ततः कृतो मया भगवत्याः शिरःप्रणामः दत्तोऽनया धर्मलाभशीर्वादः, अभिहितं च-भो भो महाराज-मोक्षसम्प्रापके प्राप्ते, मानुष्ये ते नरोत्तम! । उन्मार्गगमनान्नैवं, गन्तुमन्यत्र युज्यते ॥ ५५२ ॥ निजकर्मापराधेन, तस्कराकारधारिणः । वध्यस्थ नीयमानस्य, कृत्वा भाववि| डम्बनाम् ।। ५५३ ।। किं राज्यं स्युर्विलासाः के, के भोगाः का विभूतयः । किं वा स्वास्थ्यं ? महाराज!, चिन्तयेदं वचेतसा ।। ५५४॥
युग्मम् । किं च-मदर्शनात्तदा समुत्पन्नविमर्शायाः संजातमस्या भगवत्या महाभद्राया जातिस्मरणं स्मृतस्तेन कन्दमुनिकालादारभ्य | समस्तो वृत्तान्तः प्रादुर्भूतं तदनुसारेण शुभाध्यषसायादवधिज्ञानं दृष्टं तेन मदीयमपि विचरणं, ततोऽभिहितमनया-किं न स्मरसि रा
जेन्द्र!, यत्तदा गुणधारणः । भवनुद्दामलीलाभिललितस्त्वं ममाग्रतः ।। ५५५ ॥ क्षान्त्यायन्तःपुरं प्राप्य, सुखसम्भारपूरितः । स्थितो 18यद्भावराज्ये त्वं, तरिकं ते विस्मृतं किल? ॥ ५५६ ॥ किन निर्मलसरीणां. वचनानि स्मरन्ति ते । भवप्रपञ्चो येस्तुभ्यमनन्तोऽपि
SCOCAGALOCALCALCOCALCOCALCCOR
महाभद्राया जातिस्मृतिरवधिश्च
॥७४३॥
Jan Education inte
For Private
Personel Use Only