________________
उपमितौ
अ. ८- प्र.
॥ ७४४ ॥
Jain Education
निवेदितः || ५५७ ॥ यत्प्रसादादवाप्तानि त्वया ग्रैवेयकादिषु । सुखानि शरणं तेऽसौ केवलं हि सदागमः ॥ ५५८ ॥ तद्रुध्यस्व महाराज!, तूर्णं मा मुह्य साम्प्रतम् । अहं हि ते समायाता, बोधार्थं करुणापरा ।। ५५९ ।। अत्रान्तरे च विज्ञाय, प्रस्तावं मम सम्मुखम् । पुनः प्रवृत्तः सद्बोधः, सम्यग्दर्शनसंयुतः || ५६० ।। स चान्तरारिवर्गेण, रुद्धस्तेन दुरात्मना । न शक्नोति ममाभ्यर्णमागन्तुं तमसा पथि ।। ५६१ ॥ ततो भगवतीवाक्यं, सूर्यांशुनिकरेरितम् । सूर्यकान्तसमं दीप्तं, जीववीर्यं वरासनम् ॥ १६२ ॥ ततस्तस्य प्रकाशेन, तत्तमः प्रलयं गतम् । लग्नमायोधनं रम्यं, चित्तवृत्तौ च सैन्ययोः ॥ ५६३ ॥ ततो बलेन निर्भिय, रिपुवर्ग विबन्धकम् । समागतौ च मे पार्श्व, तौ सद्बोधमहत्तमौ ॥ ५६४ ॥ ततः प्रवृत्तो मे विमर्शः यदुत - किमेषा भगवती जल्पतीति, ततश्वोहापोहमार्गणगवेषणं कुर्वतो मे समुत्पन्नं जातिस्मरणं, स्मृता गुणधारणावस्था, ततस्तदनुसारेण वर्धमानशुभाध्यवसायस्य मे समागतः सद्बोधवयस्यो विनिर्जित्यात्मप्रतिपक्षमवधिः, तद्बलेन दृष्टा मयाऽसङ्ख्या द्वीपसमुद्राः विलोकितोऽसश्येय एव भवप्रपञ्चः प्रादुर्भूतं सिंहाचार्यकालाभ्यस्तं पूर्वपर्यन्तं सहातिशयैः समस्तं श्रुतं आकलितः परिस्फुट इव निर्मलसूरिनिवेदितः समस्तोऽप्यात्मसंसारविस्तारः तदारात् पुनरसङ्ख्येयतया दृष्टः साक्षादेव निजः परिभ्रमणवृत्तान्तः, ततः पूर्वोक्तेन कारणेन विरचय्येत्थं तस्कररूपतया बहिरपि विडम्ब्यमानमात्मानं समागतोऽहमिह समं महाभद्रया तदारात्प्रतीत एव ते मदीयव्यतिकरः, ततो भद्रे ! सुललिते मदनम अरीयमिति प्रसर्पितस्नेहतन्तुना अत्यन्तमुग्धेयमदृष्टपरमार्था वराकीति संजातकरुणातिरेकेण सर्वज्ञागमगोचरबहुमानेन किष्टकर्मविलयतो भवत्वस्यास्तपस्विन्याः प्रतिबोध इति भगवतोऽस्य सद्ागमस्य | पादप्रसादादखिलं मयेदमवधारितमिति सदागमे बहुमानमुत्पादयता संक्षेपेणाप्यनन्ततया षण्मासकथनीयो भगवन्माहात्म्यादेव प्रहरत्रये - णैव निवेदितोऽयमगृहीतसङ्केते इत्युल्लपता मया कुतूहलपरायै भवत्यै स्वयमपि संवेगापन्नेन समस्तोऽप्यात्मभवभ्रमणप्रपञ्चः, तदीदृशं भद्रे !
For Private & Personal Use Only
अनुसुन्दरस्य सम्यक्त्वं
जातिस्म रणं पूर्वबोधोऽवधिश्व
॥ ७४४ ॥
w.jainelibrary.org