________________
उपमितौ अ. ८-प्र.
CROSANCCk
॥७४२॥
दाः
वेदिका संस्कृतं विपर्यासविष्टर परिपोषिता महामोहेन निजाऽविद्यागात्रयष्टिः सर्वथा पुनर्नवीभूता समस्ता सामग्री, ततः प्रवृत्तोऽमीषांत पर्यालोच:-अभिहितं विषयाभिलाषेण-भो भोः सर्वे महीपालाः!, संचिन्तयत मद्वचः । दृष्टदाहाः पुरा यूयं, किं वा वः परिकथ्यते ? || ५४२ ॥ मन्दादरेण निर्माशं, तादृशं वीक्ष्य पूर्वकम् । मन्दादरो न युक्तो वः, साम्प्रतं कर्तुमत्र भोः! ॥ ५४३ ॥ तथा यतध्वमधुना, यूयं निष्कण्टकं हि वः । यथा संपद्यते राज्यमाकालं सुप्रतिष्ठितम् ।। ५४४ ॥ ततः प्रतिभातं तत्तेषां मत्रिवचनं, अभिहितमेतैः
-किं पुनरत्र क्रियत इति ?, मत्रिणोक्तं-इदमिदं च कुरुतेति, ततस्तदुपदेशेन प्रोत्साहितोऽहं प्राहितश्च स्वयमेव तैः क्षेत्रस्थितं कर्म- वध्यतापरिणामसत्कं वर्गणाविरचितं प्रभूतमकुशलनामक द्रव्यजातं, ग्राहयित्वा च तैरेव ज्ञापितश्चौरतयाऽहं कर्मपरिणामराजस्य, ततस्तेनादिष्टं -यथा विडम्बनापुरःसरं पापिपञ्जरे नीत्वेमं दुःखमारेण मारयत, तदाकर्ण्य हृष्टास्ते दुरात्मानः, ततो विलिप्तोऽहं कर्ममलभस्मना चर्चितो राजसैगैरिकहस्तकैः खचितस्तामसैस्तृणमषीपुण्डकैविनाटितः प्रबलरागकल्लोलपरंपरानामिकया ललमानया कणवीरमुण्डमालया | विडम्बितो हृदये घूर्णमानया कुविकल्पसन्ततिरूपया शरावमालया ध्रियमाणेनोपरि पापातिरेकनामकेन जरपिटकखण्डेन बद्धोऽकुशलनामकलोत्प्रस्वरूपगलकेन आरोपितो महत्यसदाचाराभिधाने रासभे वेष्टितः कृतान्तसन्निभैर्दुष्टाशयादिभिः समन्ताद्राजपुरुषैनिन्द्यमानो विवेकिलोकेन समुल्लसता कषायाभिधानडिम्भकलकलेन श्रूयमाणेन शब्दादिसम्भोगनामकेन विरसविषमडिण्डिमध्वनिना विजृम्भमाणेन बहिरङ्गलोकसमुदयविलासरूपेण दुर्दान्तजनादृट्टहासेन निःसारितोऽहमेवं वध्यभूमेरभिमुखं तैर्महामोहादिभिर्महाविदेहरूपहट्टमार्गे निजदेशदर्शनलीलाव्याजेनेति, ततस्तैरानीतोऽहममुं प्रदेशं श्रुतो युष्माभिर्मदीयबलकलकलः गता मम सम्मुखं तथा महाभद्रा, इतश्चाहं तदा
॥७४३॥ -निःशेष पृष्ठतस्त्यक्त्वा, स्वसैन्यं राजलीलया । संप्राप्तश्चेदमुद्यानं, राजवल्लभवेष्टितः ॥ ५४५ ॥ रक्ताशोकतले यावदुत्तीर्य बरवार
525
ॐॐ
Jain Education
a
l
For Private & Personel Use Only
Marw.jainelibrary.org