________________
उपमितौ अ.८-म.
॥७४१॥
वृत्तान्तजातं जानाति भवान् ? इत्येतत्सर्व निवेदयितुमर्हति भद्रः, अनुसुन्दरेणोक्तं-अस्ति तावदागतोऽहमन्यौवेयकात् समुत्पन्नोऽत्र | सुकच्छविजये क्षेमपुर्या युगन्धरनलिनीपुत्रतयाऽनुसुन्दराभिधानः, अत्रान्तरे प्रोत्साहितास्ते भवितव्यतया महामोहादयः, कथं ?-स-12महामोहम्यग्दर्शनदूरस्थो, यावदेषोऽनुसुन्दरः । यतध्वं तावदेवात्र, यूयं भोः स्वार्थसिद्धये ॥ ५३० ॥ इतरथा-कथंचित्तं समासाद्य, परिपोष्य | सामर्थ्य निजं बलम् । भवतां प्राग्वदेवायं, बाधाकारी भविष्यति ।। ५३१ ॥ अन्यच्च-अक्लेशेन वशं याति, साम्प्रतं भवतामयम् । सदोधाथैवृतो भूयो, दुर्ग्रहोऽयं भविष्यति ॥ ५३२ ॥ ततोऽधुना यथाशक्त्या, कृत्वेमं वशवर्तिनम् । चित्तवृत्तिमहाराज्यं, लात यूयं निराकुलाः ॥ ५३३ ॥ ततस्तचोदितैर्भद्रे !, वल्गमा निरङ्कुशैः । बालकालात्समारभ्य, तैरहं परिवेष्टितः ॥ ५३४ ॥ अहं तु तेषां मध्यस्थो, ध्यान्ध्यान्धीभूतचेतनः । विस्मृताशेषसद्वन्धुः, पुनस्तन्मयतां गतः ॥ ५३५ ॥ ततः समस्तैस्तैः पापैः, संप्रयुज्य निजं निजम् । वीर्यं कृतोऽहं भूयोऽपि, पापार्जनपरायणः ॥ ५३६ ॥ कथं ?-कौमारे वर्तमानोऽहं, प्रवृत्तो मांसभक्षणे । मद्यपाने रतो द्यूते, जन्तुसङ्घातपीडने ।। ५३७ ।। यौवने वर्तमानेन, पारदार्यादयस्तथा । लोके प्रभवताऽत्यर्थ, प्रसह्य विहिता मया ॥ ५३८ ॥ तथा—स्थितेन चक्रवर्तित्वे, महारम्भपरिग्रहाः । पापर्द्धयोऽन्यदोषाश्च, निरपेक्षेण सेविताः ॥ ५३९ ।। सर्वत्र मूछितो गृद्धो, विभूतौ विषयेषु च । एतावन्तमहं कालं, स्थितोऽत्यन्तसुखी किल ॥५४०॥ एवं च वर्तमानेन, मया ते भावशत्रवः । विस्मृत्य पूर्ववृत्तान्तं, बन्धुबुद्ध्याऽवधारिताः ॥५४१|| ततस्तैलब्धप्रसरै मलिनतरीकृता चित्तवृत्तिः नितरामभिभूतं चारित्रधर्मराजबलं धारितं (दूरे) निरुद्धमभ्यन्तरे तिरोहितं तत्क्षान्त्यादिकं सुतरामन्तरङ्गमन्तःपुरं बहिर्भावितोऽहं प्रभुभावात् प्रकाशितं कर्मपरिणामराज्यं प्रबलीभूतः पापोदयः वल्गितमुद्दामतया महामोहसैन्यं सं-| ।।७४१॥ | स्थापितानि निजनगरादीनि प्रवृत्ता वोढुं महापूरेण प्रमत्ततानदी विस्तीर्णीभूतं तद्विलसितं प्रत्यग्रीकृतश्चित्तविक्षेपमण्डपः समारिता तृष्णा
Jain Education Inte
For Private & Personel Use Only
M
ainelibrary.org