Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 343
________________ RAMP उपमिती अ.८-प्र. -SCRECOREXyE ॥६९९॥ CAMMARCRACROCOCCC रब्धास्ते भूमिष्ठा नभश्चराः ।। ९६ ।। अत्रान्तरे मया चिन्तितं-अहो न सुन्दरं जातमिदमेतेन हेतुना । यतो मत्कारणेऽमीषां, प्रल- पुण्योदयेन योऽत्र भविष्यति ॥ ९७ ॥ अथोत्पतितुकामेपु, तेषु तत्सम्मुखं तदा । नभःस्थिते परानीके, यज्जातं तन्निबोध मे ॥ ९८ । निर्व्यापार बलद्वय|गताटोपं, निःशब्दं स्थिरलोचनम् । केनचिल्लेप्यतां नीतं, स्तम्भित्वा तद्बलद्वयम् ॥ ९९ ॥ ततो निष्पन्दमन्दाक्षं, तत्सैन्यद्वितयं तदा । स्तब्धता | भूम्याकाशस्थमन्योऽन्यं, चित्रन्यस्तमिवेक्षते ।। १००।। अथ तेषां नभःस्थानां, गतोऽहं दृष्टिगोचरम् । समं मदनम जर्या, निविष्टो वरविष्टरे ॥ १०१ ॥ ततोऽस्मद्दर्शनात्तेषां, सर्वषां मनसि स्थितम् । अहो रूपमहो मूर्तिरहो कान्तिरहो गुणाः ॥ १०२ ॥ अहो धैर्यमहो स्थैर्य, नरस्यास्य महात्मनः । अहो मदनमञ्जर्याः, पर्यालोचितकारिता ॥ १०३ ॥ ययाऽयमीदृशो भर्ता, गृहीतः स्वपरीक्षया । अमुनैव वयं नूनं, स्तम्भिता निजतेजसा ॥ १०४ ।। तथाहि-समं मदनमर्या, दृश्यते मुत्कलः स्वयम् । अयं सह वयस्येन, राजपुत्रो न शेषकाः | ॥ १०५ ॥ तहुष्टं कृतमस्माभिर्नररत्नं यदीदृशम् । जिघांसितं महापापैः, प्राप्तमेतद्धि तत्फलम् ॥ १०६ ।। तदेष स्वामिकोऽस्माकं, वय-15 मस्य पदातयः । एवं चिन्तयतां तेषां, प्रशान्तो मत्सरानलः ॥ १०७ ॥ ततस्ते तत्क्षणादेव, केनचिन्मुत्कलीकृताः । आगत्य पादयो स्तूर्ण, पतिता मे नभश्चराः ।। १०८ ॥ अथाभिधातुमारब्धा, ललाटे कुतकुड्मलाः । क्षन्तव्यं दुष्कृतं नाथ!, भृत्यास्ते ह्यधुना वयम् ॥ १०९॥ ततस्तच्चेष्टितं दृष्ट्वा, संपन्नो गतमत्सरः । जातश्च मुत्कलो भद्रे!, ससैन्यः कनकोदरः ॥ ११० ॥ ततो नभश्चराः सर्वे, क्षमयन्तः परस्परम् । आनन्दोदकपूर्णाक्षाः, संजाता बान्धवाधिकाः ॥ १११ ॥ तं च वृत्तान्तमाकर्ण्य, स राजा मधुवारणः । जनको मे समायातस्तत्रैवाहादमन्दिरे ।। ११२ ।। ततश्च-मयाऽम्बरचरैः सर्वैः, कृत्वाऽभ्युत्थानमादरात् । समं मदनमआर्या, नतं तातांहिप-18 ॥६९९॥ जम् ।। ११३ ।। ततोऽम्बाऽन्तःपुरैः साध, शेषलोकाश्च ते मया । खेचरैश्च प्रणामा दिविधिना बहुमानिताः॥ ११४ ॥ तदनन्तरं च-16 ADAR COM Jain Education Internet For Private & Personel Use Only Jaw.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422