Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ
अ. ८- प्र.
।। ७०० ॥
Jain Education
आनन्दपुलकोद्भेदसुन्दरं दधता वपुः । हर्षनीरप्लुताक्षेण, तातेनालिङ्गनं कृतम् ॥ ११५ ॥ ततः कुलधरेणास्मै, वृत्तान्तो निखिलस्तदा । स्फुटो विनयनत्रेण यथावृत्तो निवेदितः ॥ ११६ ॥ अथ ते खेचराः सर्वे तातस्याग्रे प्रभाषिताः । देवोऽयं स्वामिकोऽस्माकं त्वत्पुत्रो जीवदायकः ॥ ११७ ॥ अयं धन्यः कृतार्थोऽयं भूषिताऽनेन मेदिनी । अचिन्त्यवरवीर्योऽयं नास्ति लोकेऽप्यमूदृशः ॥ ११८ ॥ ततोऽम्बरचरैरेवं स्तूयंमानं विलोक्य माम् । तातः प्रह्लादमापन्नो जननी च सुमालिनी ॥ ११९ ॥ तथाहि - अन्तःपुरं पुरं सैन्यं, बालवृद्धैः समाकुलम् । मद्भूतिं तादृशीं दृष्ट्वा, संजातं हर्षनिर्भरम् ॥ १२० ॥ ततः सर्वे प्रमोदेन, सप्रमोदे तदा पुरे । प्रवेष्टुकामास्तोषेण, जनाः किं किं न कुर्वते ॥ १२१ ॥ तथाहि – गगनचारिगणे वियति स्थिते, मयि च तातयुते जयकुञ्जरे । करिवरान्तरवर्तिकुलंधरे, | करिणिका निहिते दयिताजने ॥ १२२ ॥ विविधलासविलासपरायणे, प्रमदनिर्भरगायनबन्धुरे । वरविभूषणमाल्यमनोहरे, विबुधवृन्दसमे निखिले जने ॥ १२३ ॥ ननु परिस्फुटमेव तदा नरैः, प्रमुदिताशयसौख्यभरोद्धुरैः । अमरलोकसमानमिदं वनं, पुरवरं च मुदेति विनिश्चितम् ॥ १२४ ॥ पृथुनितम्बपयोधरचारुभिः प्रमदनृत्तपरैः प्रमदाजनैः । इति विलासशतैर्वरलोचने, प्रविशति स्म स सर्वजनः पुरे ॥ १२५ ॥ ततो विद्याधरैः सार्धं, सबन्धुः कनकोदरः । तातेनाह्नादितोऽत्यर्थं दानसन्मानपूजनैः ॥ १२६ ॥ किं बहुना ? - सर्व रत्नमयं किं वा, किं वाऽमृतविनिर्मितम् । किं वा सुखरसापूर्ण, किं वा वाग्गोचरातिगम् ? ।। १२७ ।। गाढाह्लादकरं चित्ते, पूर्णसर्वमनोरथम् । भद्रेऽगृहीतसङ्केते !, लङ्घितं मम तद्दिनम् ॥ १२८ ॥ तथाहि - संप्राप्तं कामसर्वस्वं लब्धा मदनमञ्जरी । लाभाच्च रत्नराशीनां संपूर्णोऽर्थमनोरथ: ।। १२९ ॥ तथा - ताताम्बाचित्ततोषेण बन्धुपौरसुखेन च । रिपूणां प्रतिघातेन, जातश्चित्तोत्सवो महान् ॥ १३० ॥ ततश्राहादसन्दोह परिपूरितमानसः । स्थित्वा प्रदोषे तातादिसहितोऽहं यथेच्छया ।। १३१ ॥ ततः सकलसामग्रीसनाथे देव
For Private & Personal Use Only
पुरप्रवेशः
॥ ७०० ॥
w.jainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422