________________
उपमितौ
अ. ८- प्र.
।। ७०० ॥
Jain Education
आनन्दपुलकोद्भेदसुन्दरं दधता वपुः । हर्षनीरप्लुताक्षेण, तातेनालिङ्गनं कृतम् ॥ ११५ ॥ ततः कुलधरेणास्मै, वृत्तान्तो निखिलस्तदा । स्फुटो विनयनत्रेण यथावृत्तो निवेदितः ॥ ११६ ॥ अथ ते खेचराः सर्वे तातस्याग्रे प्रभाषिताः । देवोऽयं स्वामिकोऽस्माकं त्वत्पुत्रो जीवदायकः ॥ ११७ ॥ अयं धन्यः कृतार्थोऽयं भूषिताऽनेन मेदिनी । अचिन्त्यवरवीर्योऽयं नास्ति लोकेऽप्यमूदृशः ॥ ११८ ॥ ततोऽम्बरचरैरेवं स्तूयंमानं विलोक्य माम् । तातः प्रह्लादमापन्नो जननी च सुमालिनी ॥ ११९ ॥ तथाहि - अन्तःपुरं पुरं सैन्यं, बालवृद्धैः समाकुलम् । मद्भूतिं तादृशीं दृष्ट्वा, संजातं हर्षनिर्भरम् ॥ १२० ॥ ततः सर्वे प्रमोदेन, सप्रमोदे तदा पुरे । प्रवेष्टुकामास्तोषेण, जनाः किं किं न कुर्वते ॥ १२१ ॥ तथाहि – गगनचारिगणे वियति स्थिते, मयि च तातयुते जयकुञ्जरे । करिवरान्तरवर्तिकुलंधरे, | करिणिका निहिते दयिताजने ॥ १२२ ॥ विविधलासविलासपरायणे, प्रमदनिर्भरगायनबन्धुरे । वरविभूषणमाल्यमनोहरे, विबुधवृन्दसमे निखिले जने ॥ १२३ ॥ ननु परिस्फुटमेव तदा नरैः, प्रमुदिताशयसौख्यभरोद्धुरैः । अमरलोकसमानमिदं वनं, पुरवरं च मुदेति विनिश्चितम् ॥ १२४ ॥ पृथुनितम्बपयोधरचारुभिः प्रमदनृत्तपरैः प्रमदाजनैः । इति विलासशतैर्वरलोचने, प्रविशति स्म स सर्वजनः पुरे ॥ १२५ ॥ ततो विद्याधरैः सार्धं, सबन्धुः कनकोदरः । तातेनाह्नादितोऽत्यर्थं दानसन्मानपूजनैः ॥ १२६ ॥ किं बहुना ? - सर्व रत्नमयं किं वा, किं वाऽमृतविनिर्मितम् । किं वा सुखरसापूर्ण, किं वा वाग्गोचरातिगम् ? ।। १२७ ।। गाढाह्लादकरं चित्ते, पूर्णसर्वमनोरथम् । भद्रेऽगृहीतसङ्केते !, लङ्घितं मम तद्दिनम् ॥ १२८ ॥ तथाहि - संप्राप्तं कामसर्वस्वं लब्धा मदनमञ्जरी । लाभाच्च रत्नराशीनां संपूर्णोऽर्थमनोरथ: ।। १२९ ॥ तथा - ताताम्बाचित्ततोषेण बन्धुपौरसुखेन च । रिपूणां प्रतिघातेन, जातश्चित्तोत्सवो महान् ॥ १३० ॥ ततश्राहादसन्दोह परिपूरितमानसः । स्थित्वा प्रदोषे तातादिसहितोऽहं यथेच्छया ।। १३१ ॥ ततः सकलसामग्रीसनाथे देव
For Private & Personal Use Only
पुरप्रवेशः
॥ ७०० ॥
w.jainelibrary.org