________________
पञ्चमानुपः स्वतः
उपमितौ
बद्दिवि । सार्ध मदनमजर्या, स्थितः संवाससद्मनि ॥ १३२ ॥ तत्रावगाहितो दिव्यः, सुरतामृतसागरः । केवलं लौल्यमुक्तत्वान्नासन्जि अ.८-प्र. मानितरां मया ॥ १३३ ॥ लब्धनिद्रासुखोऽत्यन्तं, प्रबुद्धः सह कान्तया । कृतं प्रभातकर्तव्यं, ताताम्बावन्दनादिकम् ॥ १३४ ॥ अथा
Mयातः प्रभातेऽसौ, मत्समीपं कुलंधरः । स मां प्रत्याह दृष्टोऽद्य, मया स्वप्नः स कीदृशः ? ॥ १३५ ॥ मानुषाणि मया पञ्च, भो ह॥७०१॥
काष्टानि परिस्फुटम् । त्रयः पुमांसो द्वे नायौँ, तैश्चेदं तव भाषितम् ॥ १३६ ॥ यदुत-य एष सुखसन्दोहसागरो गुणधारणे । संजातोऽयं
कृतोऽस्माभिः, स सर्वो नात्र संशयः ॥ १३७ ॥ तथाऽन्यदपि यत्किचिदस्य पूर्व परत्र च । संपद्येत तदस्माभिस्तत्रितं भो कुलन्धर! ॥ १३८ ॥ एवं तानि बुवाणानि, मानुपाणि ममाग्रतः । गतान्यदर्शनं बुद्धस्ततोऽहं गुणधारण! ।। १३९ ।। न जाने कानि तान्यत्र, | मानुषाणि विशेषतः । तत्रयन्ति सदा यानि, कार्याणि तव भावतः ॥ १४० ॥ मयोक्तं कथ्यतामेष, तातादिभ्यस्त्वयाऽधुना । स्वप्नो
विज्ञायते येन, भावार्थोऽस्य परिस्फुटः ॥ १४१ ॥ ततो निवेदितस्तेन, विद्वत्सङ्घातपूरिते । ताताऽऽस्थाने निजस्वप्नो, मद्वयस्येन धीमता C॥ १४२ ॥ ततस्तातादिभिः सवरेकवाक्यतया तदा । निजबुद्ध्या विनिश्चित्य, स्वप्नार्थोऽयं प्रभाषितः ।। १४३ ॥-अनुकूलानि वर्तन्ते,
देवरूपाणि कानिचित् । यैरीदृशी कुमारस्य, कृता कल्याणमालिका ॥ १४४ ॥ तैरेव प्रियमित्राय, कुमारस्य निवेदितम् । तोषात्स्वप्नान्तरे सर्व, यथाऽस्माभिरिदं कृतम् ॥ १४५ ॥ एतच्चाकर्ण्य मे चित्ते, पूर्वापरविरोधतः । स्मृत्वा कामलतावाक्यं, सन्देहः समजायत ॥ १४६ ॥ यतो मया चिन्तितं-कनकोदरराजेन, किं चत्वारि पुरा तथा । किं वा कुलंधरेणाद्य, पञ्च दृष्टानि तानि वै ? ॥ १४७॥ कानि वा देवरूपाणि, ममैवं कार्यचिन्तनम् । अनुकूलानि कुर्वन्ति, किं वोरीकृत्य कारणम् ? ॥ १४८ ॥ सर्वथा सर्वमेवेदं, गहनं प्रतिभासते । ममाद्यापि न जानेऽहं, किमत्र बत कारणम् ? ॥ १४९ ॥ एवं च स्थिते-यद्यतीन्द्रियवेत्तारं, कंचित्पश्यामि सन्मुनिम् ।
॥७०
Jan Education Intem
For Private Personal use only
HDainelibrary.org