SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ RAMP उपमिती अ.८-प्र. -SCRECOREXyE ॥६९९॥ CAMMARCRACROCOCCC रब्धास्ते भूमिष्ठा नभश्चराः ।। ९६ ।। अत्रान्तरे मया चिन्तितं-अहो न सुन्दरं जातमिदमेतेन हेतुना । यतो मत्कारणेऽमीषां, प्रल- पुण्योदयेन योऽत्र भविष्यति ॥ ९७ ॥ अथोत्पतितुकामेपु, तेषु तत्सम्मुखं तदा । नभःस्थिते परानीके, यज्जातं तन्निबोध मे ॥ ९८ । निर्व्यापार बलद्वय|गताटोपं, निःशब्दं स्थिरलोचनम् । केनचिल्लेप्यतां नीतं, स्तम्भित्वा तद्बलद्वयम् ॥ ९९ ॥ ततो निष्पन्दमन्दाक्षं, तत्सैन्यद्वितयं तदा । स्तब्धता | भूम्याकाशस्थमन्योऽन्यं, चित्रन्यस्तमिवेक्षते ।। १००।। अथ तेषां नभःस्थानां, गतोऽहं दृष्टिगोचरम् । समं मदनम जर्या, निविष्टो वरविष्टरे ॥ १०१ ॥ ततोऽस्मद्दर्शनात्तेषां, सर्वषां मनसि स्थितम् । अहो रूपमहो मूर्तिरहो कान्तिरहो गुणाः ॥ १०२ ॥ अहो धैर्यमहो स्थैर्य, नरस्यास्य महात्मनः । अहो मदनमञ्जर्याः, पर्यालोचितकारिता ॥ १०३ ॥ ययाऽयमीदृशो भर्ता, गृहीतः स्वपरीक्षया । अमुनैव वयं नूनं, स्तम्भिता निजतेजसा ॥ १०४ ।। तथाहि-समं मदनमर्या, दृश्यते मुत्कलः स्वयम् । अयं सह वयस्येन, राजपुत्रो न शेषकाः | ॥ १०५ ॥ तहुष्टं कृतमस्माभिर्नररत्नं यदीदृशम् । जिघांसितं महापापैः, प्राप्तमेतद्धि तत्फलम् ॥ १०६ ।। तदेष स्वामिकोऽस्माकं, वय-15 मस्य पदातयः । एवं चिन्तयतां तेषां, प्रशान्तो मत्सरानलः ॥ १०७ ॥ ततस्ते तत्क्षणादेव, केनचिन्मुत्कलीकृताः । आगत्य पादयो स्तूर्ण, पतिता मे नभश्चराः ।। १०८ ॥ अथाभिधातुमारब्धा, ललाटे कुतकुड्मलाः । क्षन्तव्यं दुष्कृतं नाथ!, भृत्यास्ते ह्यधुना वयम् ॥ १०९॥ ततस्तच्चेष्टितं दृष्ट्वा, संपन्नो गतमत्सरः । जातश्च मुत्कलो भद्रे!, ससैन्यः कनकोदरः ॥ ११० ॥ ततो नभश्चराः सर्वे, क्षमयन्तः परस्परम् । आनन्दोदकपूर्णाक्षाः, संजाता बान्धवाधिकाः ॥ १११ ॥ तं च वृत्तान्तमाकर्ण्य, स राजा मधुवारणः । जनको मे समायातस्तत्रैवाहादमन्दिरे ।। ११२ ।। ततश्च-मयाऽम्बरचरैः सर्वैः, कृत्वाऽभ्युत्थानमादरात् । समं मदनमआर्या, नतं तातांहिप-18 ॥६९९॥ जम् ।। ११३ ।। ततोऽम्बाऽन्तःपुरैः साध, शेषलोकाश्च ते मया । खेचरैश्च प्रणामा दिविधिना बहुमानिताः॥ ११४ ॥ तदनन्तरं च-16 ADAR COM Jain Education Internet For Private & Personel Use Only Jaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy