SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उपमिती अ. ८-प्र. APa - ॥ ६९८॥ पुण्योदयेन बलद्वयस्तब्धता MCALCARMACOCOM कुलन्धरः कनकोदरेण-भद्र ! राजपुत्र कोशार्थमेतेषामिहानयनं, ततो यथाऽस्माकं हर्षवृद्धये स्वीकृता मदनमञ्जरी वत्सा तथैतान्यपि स्वीकर्तुमर्हति राजपुत्रः, कुलंधरेणोक्तं-यूयमेव प्रमाणं किमत्र राजपुत्रस्य ?, न खलु गुरवो यथेष्टं कारयन्तो राजपुत्राभ्यर्थनां कर्तुमर्हन्ति, ततः परितुष्टः कनकोदरः कृतकृत्योऽहमिदानी निश्चिन्तीभूता वत्सा मदनमञ्जरीति भावनया गता परमपरितोषं कामलता हृष्टो लवलिकादिः परिजनः, तथाहि-कन्या शोककरी जाता, चिन्ताकृद्धर्ममानिका । वितर्ककारिणी दाने, दौगत्ये गाढदुःखदा ॥८॥ सानुरूपाय रुच्याय, धार्मिकाय धनैर्युता। किल निश्चिन्तताहेतुः, सद्भत्रे प्रतिपादिता ॥ ८३ ॥ अतस्तां रत्नपूगाढ्यां, दत्त्वा मदनमञ्जरीम् । मह्यं स हृष्टः संपन्नः, सबन्धुः कनकोदरः ॥ ८४ ॥ अत्रान्तरे-सप्रमोदपुरस्याये, मेघजालमिवातुलम् । विद्याधरबलं दूरादृश्यते स्म नमस्तले ।। ८५ ॥ तच्च चक्रासितूणीरकुन्तनाराचभीषणम् । शक्तिप्रासधनुर्दण्डगदाशूलभयानकम् ॥८६॥ प्रेसद्धेतिप्रभाजालकरालं दर्पनिर्भरम् । असङ्ख्यवल्गदुद्दामखेचराधिपसङ्कलम् ॥ ८७ ।। सिंहनादमहोत्कृष्टिनिध्वानभृतदिक्पथम् । संनद्धबद्धकवचक्रोधान्धभटदारुणम् ॥ ८८॥ त्रिभिर्विशेषकम् । अथ सङ्ग्रामशौण्डीरं, स्पर्धमानं तदुच्चकैः । क्षणादागतमभ्यणे, दृष्टमस्माभिरुन्मुखैः ॥८९॥ ततः कनकोदरेणोक्तं-भो भो विद्याधरास्तूर्ण, सजीभवत सम्मुखाः । सोऽयं चटुलवृत्तान्तः, साम्प्रतं स्फुटतां गतः ॥९०॥ तथाहि-सकोपा ये गताः पूर्व, मामसंभाष्य मण्डपात् । स्थितास्ते मीलकेनैव, मत्सराध्मातचेतसः ॥ ९१ ॥ त एते खेचराः सर्वे, पर्यालोच्य परस्परम् । समागताश्चरैत्विा , दत्ता मदनमञ्जरीम् ॥ ९२ ॥ एतेषामिदमाकूतं, किलायं गुणधारणः । हीनो भूगोचरोऽस्मत्तो, वयं विद्याधरोत्तमाः॥ ९३ ॥ तदेते निपतन्त्यत्र, यावदाहादमन्दिरे । प्रेरयामः क्षणात्तावद्गरुडा इव वायसान् ॥ ९४ ॥ अपसारयत वेगेन, भूमिगोचरभृत्यकाः । सन्तो यूयममीषां हि, मिथ्यामानं स्वगोचरम् ।। ९५ ॥ अथ तत्स्वामिनो वाक्यमाकर्ण्य रणशालिनः । समुत्पतितुमा ॥६९८॥ Jain Education inte For Private Personel Use Only ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy