SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ स उपमिती अ. ८-प्र. ॥ ६९७॥ मदनमञ्जयाः पाणिग्रहणम् मामवलोक्य प्राप्तः स एवायमिति हृष्टा चिराइष्ट इत्युत्कण्ठिता कुतस्तस्यागमन मिति सवितर्का स्वप्नोऽयं भवेदिति सविषादा स्थिरः प्रप्रत्यय इति जातनिर्णया विरहेऽपि जीवितेति सलज्जा कथं मामेष प्रतिपद्यत इति सोद्वेगा निरीक्षते मामयमिति सप्रमोदेति संपन्ना संकी-1 रसनिर्भरहृदया, अत एव चालंकृता पुलकजालकेन विभूषिता खेदबिन्दुमौक्तिकनिकरण बन्धुरा समुत्तालश्वसितपवनेन हृदयहारिणी सुललितलतेव कम्पमाना सर्वथा-अनाख्येयं रसं कंचिदत्यन्तप्रीतिनिर्भरा । मया सा स्निग्धलोलाक्षी, भजन्ती प्रविलोकिता ।। ७८ ॥ ततोऽभिहिता कामलतया-वत्से ! किं जातस्तेऽधुना लवलिकावचने संप्रत्ययः ?, ततः स्मितेन रञ्जयन्ती मम हृदयमिव सुधाधवले नापि विमलकपोलौ स्थिता साऽधोमुखी, जातः सर्वेषां प्रमोदः, अत्रान्तरे-लसद्भूषणरत्नौघप्रभाजालैः समन्ततः । प्रकाशितनभोभा-15 गैर्देवाकारानुकारिभिः ॥ ७९ ॥ भूरिविद्याधरैः सार्धं, शक्रवच्चारुलीलया । रत्नैर्भूत्वा विमानौघमागतः कनकोदरः॥ ८० ॥ युग्मम् । सप्रमोदपुरं वीक्ष्य, सोऽवतीर्णः सखेचरः । आह्लादमन्दिरं प्राप्तो, दृष्टोऽस्माभिः सविस्मयम् ।। ८१ ।। ततः कृतमस्माभिरभ्युत्थानं नामितमुत्तमाङ्गं विहिता प्रतिपत्तिः उपविष्टाः सर्वे यथास्थानं विलोकितोऽहं स्निग्धदृष्ट्या सुचिरं कनकोदरेण नूनं स एवायमिति निश्चित्य तुष्टश्चेतसा पृष्टा कामलता कथितोऽनया वृत्तान्तः, कनकोदरेणोक्तं-देवि ! निर्वहितमेव वत्साया दुष्कररोचिकात्वमीदृशपुरुषरत्ने ययाऽनया कृतो मनोनिर्बन्धः, न खलु शची पुरंदरादन्यत्र स्वचित्तं निवेशयते, कामलतयोक्तं-एवमेतन्नास्त्यत्र सन्देहः ।। अत्रान्तरे समागतो वेगेन चटुलः, तेन च निवेदितं किमपि कनकोदराय कर्णाभ्यर्णे, ततोऽलमत्र कालविलम्बेनेति कामलतां प्रति वदता समालोच्य सह कुलन्धरेण तत्रैव स्थाने संक्षेपतः कारितोऽहं पाणिग्रहणं मदनमञ्जर्याः कनकोदरेण निर्वर्तितो विवाहानन्दः प्रकटितानि तानि वज्रवैडूर्येन्द्रनीलमहानीलकर्केतनपद्मरागमरकतचूडामणिपुष्परागचन्द्रकान्तरुचकमेचकाद्यनर्धेयरत्नराशिपरिपूरितानि विमानानि, ततोऽभिहितः ॥६९७॥ उ. भ. ५९ Jain Education For Private & Personel Use Only Hww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy