Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ अ.८-प्र.
सुस्थितकृते सुख
॥७१३॥
"सर्वलोकसमाश्रया । वर्तते नृपतेराज्ञा, विधातुहितकारिणी ।। २८४ ॥ संपूजनेन ध्यानेन, स्तवेन व्रतचर्यया । इयमेव विधातव्या, "तदाज्ञा तस्य सेवकैः ॥ २८५ ॥ निषिद्धाचरणैः सर्वैरियमेव विराध्यते । तदुक्तद्वादशाङ्गार्थः, सर्वोऽप्यस्यां व्यवस्थितः ।। २८६ ॥ तां “च यो यावतीं लोके, विदधाति नरः सदा । अजानन्नपि तद्रूपं, तस्य तावद्भवेत्सुखम् ।। २८७ ॥ केवलं-यस्तु तां लक्ष्यन्नाज्ञां, "विपरीतं विचेष्टते । जानन्नपि च तद्रूपं, स भवेहुःखभाजनम् ॥ २८८ ॥ यो यावत्कुरुते मोहात्तदाज्ञालङ्घनं जनः । तस्य तावद्भवे"दुःखं, यथा तत्करणे सुखम् ।। २८९ ॥ एवं च स्थिते-तदाज्ञालङ्घनाडुःखं, तदाज्ञाकरणात्सुखम् । यतः संपद्यते सर्व, सर्वे“षामपि देहिनाम् ।। २९० ॥ अणुमात्रमपि तन्नास्ति, भुवनेऽत्र शुभाशुभम् । तदाज्ञानिरपेक्षं हि, यज्जायेत कदाचन ।। २९१ ॥ तेने"च्छारागविद्वेषरहितोऽपि स भूपतिः । निर्वृतिस्थोऽपिकार्याणां, ज्ञेयः परमकारणम् ॥ २९२ ॥ स एव परमो हेतुरतस्ते गुणधारण!। "सुन्दरेतरकार्याणां, सर्वेषां नात्र संशयः ॥ २९३ ॥ तदाज्ञालङ्घनात्पूर्व, जाता ते दुःखमालिका । अधुना तत्करत्वेन, सुखलेशोऽयमी"दृशः ॥२९४ ॥ यदा तु तस्य संपूर्णामाज्ञप्तिं तां करिष्यसि । तदा यः सुखसन्दोहस्तस्य विज्ञास्यसे रसम् ॥ २९५ ॥” तदेवं परमार्थेन, सर्वेऽमी तव हेतवः । प्रधानगुणभावेन, विज्ञेयाः सर्वकर्मसु ।। २९६ ॥ एकेनापि विना भूप!, कार्यसिद्धिर्न विद्यते । अमीषां प्रोक्तहेतूनां, समाजः कार्यकारकः ।। २९७ ॥ मयोक्तं कारणग्रामः, किं पूर्णोऽयं निवेदितः । एतावानेव किंवाऽस्ति, नाथान्यदपि कारणम् ? ॥ २९८ ॥ सूरिराह महाराज!, प्रायशः प्रतिपादितः । एतावानेव हेतूनां, मीलकः कार्यसाधकः ।। २९९ ॥ अत्रैव शेषहेतूनामन्तर्भावो हि विद्यते । यथा यदृच्छानियती, प्रविष्टे भवितव्यताम् ॥ ३०० ।। ततो निर्नष्टसन्देहस्तदाऽहं वरलोचने! । प्रतिपद्य गुरोर्वाक्यं, तत्तथेति कृताञ्जलिः ॥ ३०१ ॥ पृष्टवानपरं सूरि, सन्देहं मानसे स्थितम् । गाढमद्भुतहेतुत्वात्पूर्वकाले वितर्कितम् ॥ ३०२॥
॥७१
SK
Jain Education International
For Private
Personal Use Only
jainelibrary.org

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422