Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौल जाय संजातोऽसौ सचिन्तः कथमियं करिष्यत इति, ततः समुत्पन्नाऽस्य बुद्धिः कारितोऽनेन स्वयंवरामण्डपः समाहूताः सर्वे विद्याधर-8 मदनमञ्जअ.८-प्र. नरेन्द्राः समागता वेगेन कृतास्तत्प्रतिपत्तयः विरचिता मञ्चाः स्थिताः सर्वे यथास्थानं उपविष्टः स्वयंवरामण्डपमध्ये सपरिकरो राजा रीस्वयंवरः
प्रविष्टाऽहं विरचितवरनेपथ्यालङ्काराङ्गरागमाल्यादिविच्छित्तिचर्चनां गृहीत्वा वत्सां मदनमजरी सह लवलिकया, तां चापहसितामर-1 ॥६९१॥
सुन्दरीलावण्यां कन्यामुपलभ्य प्रबलचित्तकल्लोलैरलमुल्ललमाना अपि तस्यां विनिविष्टदृष्टिचेष्टाः स्थिताचित्रन्यस्ता इव निश्चलाः सर्वेऽम्बर-18 चराः, वर्णिता मया नामतो गोत्रतो विभवतो निवासतो रूपतो गुणतश्चिह्नतश्च प्रत्येकमेते, तद्यथा-वत्से मदनमरि!-एषोऽमित-| प्रभो नाम, विद्युद्दन्तस्य नन्दनः । अतुलर्द्धिश्च वास्तव्यः, पुरे गगनवल्लभे ॥ ५५ ॥ सुराकारधरोऽशेषकलाकौशलकोविदः । केतौ चारुमयूरेण, लसत्तालं विराजते ॥ ५६ ॥ तथा-एष भानुप्रभो नाम, नागकेसरिनन्दनः । महर्द्धिको महावीर्यो, गान्धर्वपुरना-| यकः ॥ ५७ ।। कमनीयाकृतिवत्से., भूरिविद्याविशारदः । आकरो गुणरत्नानां, प्रसिद्धो गरुडध्वजः ।। ५८ ॥ तथा-अयमपि च |रतिविलासो रतिमित्रसुतो महर्द्धिसंपन्नः । तदधिपतिरेष निवसति रथनूपुरचक्रवालपुरे ॥ ५९ ॥ कनकावदातवपुरेष निखिल-| विज्ञानगुणगणोपेतः । ननु पश्य मदनमञ्जरि ! वरवानरकेतुयष्टियुतः ॥ ६० ॥ तदेवं यावदेकैक, वर्णयामि नरेश्वरम् । तावद्विषादमापन्ना, वत्सा मदनमजरी ॥ ६१ ।। तथाहि दृष्टा सा तदा मया दुर्भगनारीव सपत्नीगुणेषु विपद्गतसुभट इव शत्रुवीर्येषु समत्सरवादीव प्रतिवादिसौष्ठवेषु सेयॆवैद्य इव प्रतिवैद्यकौशलेषु सोत्सेकविज्ञानिक इव प्रतिविज्ञानिकनैपुणेषु केनचित्सादरमुपवर्ण्यमानेषु तेषु वि-10 द्याधरनरेश्वरेषु मया तथा श्लाघ्यमानेषु दृष्टी अपातयन्ती संजाता गाढं विद्राणवदना वत्सा मदनमखरी, ततो हा किमेतदिति विचिन्त्य |
॥६९१ ॥ |मयाऽभिहिता सा-यथा वत्से! मदनमञ्जरि किमभिरुचितः कश्चिदेतेषां मध्ये वत्सायै विद्याधरनरेन्द्रः?, तयोक्तं-अम्ब! तूर्णमपक्र
AASANAS
Jain Education
For Private & Personel Use Only
W
w.jainelibrary.org

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422