Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 338
________________ उपमितौ अ.८-प्र. ॥६९४॥ गुणधारणे प्रीतिः भूतले स्थिता तयोर्दृष्टिगोचरे मनागदूरवर्तिनि चूतवने तमेव राजकुमारमनिमिषिताक्षी निरीक्षमाणा ततः पातिता तेनापि तदभिमुखं दृष्टिः-ततः साऽमृतसिक्तेव, क्षिप्तेव सुखसागरे । तस्मिन्नवसरे दृष्टा, मया यान्ती रसान्तरम् ॥ ६४ ॥ प्रावृटाले यथाऽऽकर्ण्य, मेघशब्दं मयूरिका । विजृम्भते तथा बाला, तं दृष्ट्वाऽम्ब ! विजृम्भिता ।। ६५ ॥ विलासबन्धुरं वक्रं, सरसं च शरीरकम् । कचित्कदम्बपुष्पाभं, धारयन्ती मयेक्षिता ।। ६६ ।। नृत्यतीव रसाक्षेपालज्जतीव मुहुर्महुः । हसतीव विशालाक्षी, दृष्टिं ददति वल्लभे ॥ ६७ ॥ ततस्तां तादृशीं वीक्ष्य, तत्र निक्षिप्तमानसाम् । कर्तुं प्रवृत्ता सङ्कल्पमहं हर्षमुपागता ॥ ६८ ॥ यदुत-अहो विदग्धा निर्मिथ्यमहो दुकररोचिका । तथापि तोषिताऽनेन, सूनुना भर्तृदारिका ॥ ६९॥ अहो अस्य सुरूपत्वमहो लावण्यपूर्णता । अहो युक्तोऽनयोर्योगो, रतिमन्मथयोरिव ॥ ७० ॥ अहो घटितमेवेदं, मिथुनं ननु वेधसा । सद्भावमीलनादेव, संपन्नं नः समीहितम् ॥ ७१ ॥ अथ क्षणात्स केनापि, कारणेन ससम्भ्रमः । सार्ध तेन वयस्येन, ततः स्थानाद्गतो युवा ॥ ७२ ॥ गते च तत्र सा बाला, शून्या तरलतारिका । संजाता विह्वलाऽत्यन्तं, यथा नष्टनिधानिका ॥ ७३ ।। ततो मयोक्तं-भर्तृदारिके! यद्यभिरुचितस्तुभ्यमेष तरुणस्ततो गम्यतां ताताम्बासमीपे निश्चितमेषोऽस्यैव सप्रमोदपुराधिपतेर्मधुवारणराजस्य सूनुर्भविष्यति कस्यान्यस्येदृशो रूपातिशयः ?, ततो दाप्यतामस्मै तातेनात्मा किमधुना विलम्बितेनेति, तयोक्तं-सखि लवलिके! रुचितोऽयं मे जनः केवलं साशकं मम हृदयं न रुचिता प्रायेणाहमस्मै कथमन्यथा तूर्णमपक्रमणं ?, मयोक्तं स्वामिनि ! मा मैवं वोचः, तथाहि-किं न ते प्रहिता दृष्टिः, किं न जातः सतोषकः ? । स राजपुत्रस्त्वां दृष्ट्वा, येनेत्थमभिधीयते ॥ ७४ ॥ अत्यर्थ रुचितासि त्वं, शङ्कां मुञ्च वरानने ! । मधौ मधुकरायेव, सरसा चूतमञ्जरी ॥७॥ वैदग्ध्यादेव तेनेदं, हन्तापक्रमणं कृतम् । ततोऽनुष्ठीयतामेतत्स्वाभिन्या मम भाषितम् ।। ७६ ॥ ततः स्वस्थीभूता किंचिद्राजदुहिता तथा ॥६९४॥ Jain Education intel For Private & Personel Use Only R w.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422