SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. ॥६९४॥ गुणधारणे प्रीतिः भूतले स्थिता तयोर्दृष्टिगोचरे मनागदूरवर्तिनि चूतवने तमेव राजकुमारमनिमिषिताक्षी निरीक्षमाणा ततः पातिता तेनापि तदभिमुखं दृष्टिः-ततः साऽमृतसिक्तेव, क्षिप्तेव सुखसागरे । तस्मिन्नवसरे दृष्टा, मया यान्ती रसान्तरम् ॥ ६४ ॥ प्रावृटाले यथाऽऽकर्ण्य, मेघशब्दं मयूरिका । विजृम्भते तथा बाला, तं दृष्ट्वाऽम्ब ! विजृम्भिता ।। ६५ ॥ विलासबन्धुरं वक्रं, सरसं च शरीरकम् । कचित्कदम्बपुष्पाभं, धारयन्ती मयेक्षिता ।। ६६ ।। नृत्यतीव रसाक्षेपालज्जतीव मुहुर्महुः । हसतीव विशालाक्षी, दृष्टिं ददति वल्लभे ॥ ६७ ॥ ततस्तां तादृशीं वीक्ष्य, तत्र निक्षिप्तमानसाम् । कर्तुं प्रवृत्ता सङ्कल्पमहं हर्षमुपागता ॥ ६८ ॥ यदुत-अहो विदग्धा निर्मिथ्यमहो दुकररोचिका । तथापि तोषिताऽनेन, सूनुना भर्तृदारिका ॥ ६९॥ अहो अस्य सुरूपत्वमहो लावण्यपूर्णता । अहो युक्तोऽनयोर्योगो, रतिमन्मथयोरिव ॥ ७० ॥ अहो घटितमेवेदं, मिथुनं ननु वेधसा । सद्भावमीलनादेव, संपन्नं नः समीहितम् ॥ ७१ ॥ अथ क्षणात्स केनापि, कारणेन ससम्भ्रमः । सार्ध तेन वयस्येन, ततः स्थानाद्गतो युवा ॥ ७२ ॥ गते च तत्र सा बाला, शून्या तरलतारिका । संजाता विह्वलाऽत्यन्तं, यथा नष्टनिधानिका ॥ ७३ ।। ततो मयोक्तं-भर्तृदारिके! यद्यभिरुचितस्तुभ्यमेष तरुणस्ततो गम्यतां ताताम्बासमीपे निश्चितमेषोऽस्यैव सप्रमोदपुराधिपतेर्मधुवारणराजस्य सूनुर्भविष्यति कस्यान्यस्येदृशो रूपातिशयः ?, ततो दाप्यतामस्मै तातेनात्मा किमधुना विलम्बितेनेति, तयोक्तं-सखि लवलिके! रुचितोऽयं मे जनः केवलं साशकं मम हृदयं न रुचिता प्रायेणाहमस्मै कथमन्यथा तूर्णमपक्रमणं ?, मयोक्तं स्वामिनि ! मा मैवं वोचः, तथाहि-किं न ते प्रहिता दृष्टिः, किं न जातः सतोषकः ? । स राजपुत्रस्त्वां दृष्ट्वा, येनेत्थमभिधीयते ॥ ७४ ॥ अत्यर्थ रुचितासि त्वं, शङ्कां मुञ्च वरानने ! । मधौ मधुकरायेव, सरसा चूतमञ्जरी ॥७॥ वैदग्ध्यादेव तेनेदं, हन्तापक्रमणं कृतम् । ततोऽनुष्ठीयतामेतत्स्वाभिन्या मम भाषितम् ।। ७६ ॥ ततः स्वस्थीभूता किंचिद्राजदुहिता तथा ॥६९४॥ Jain Education intel For Private & Personel Use Only R w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy