SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-अ. ॥६९५॥ प्युक्तमनया-सखि! लवलिके नाहं गन्तुं पारयामि अवस्थं मे शरीरं न च मोक्तव्यं मयेदमुद्यानं, ततो गच्छतु तूर्ण भवंती संपादयितुं मधुवारताताम्बयोर्वार्ता मिति, ततो लक्षयित्वाऽनिवर्तकं तस्या निर्बन्धं स्थापयित्वा तां गुप्ततरुगहनमध्ये रचयित्वा शिशिरपल्लवशयनीयं कार-1 पणाद्यागमः यित्वा न चलितव्यमितः स्थानान्न विधेयमन्यदपि किंचिदसमञ्जसमित्यत्रार्थे शपथशतानि समागताऽहं क्षणान्निधूतासिश्यामलं गगनमुत्पतन्ती वेगेन इत्येतदाकर्ण्य देवोऽम्बा च प्रमाण, ततो राज्ञोक्तं देवि! तावत् त्वं त्वरया गच्छ तत्समीपं संधीरय वत्सां मदनमजरी अहं तु सामग्री विधायागमिष्यामि यतः साशङ्क मे मनः सकोपा निर्गतास्ते विद्याधराः प्रयुक्तश्च तद्वृत्तान्तोपलम्भाय मया चटुलः ततः कृतसामग्रीकस्यैव मे तत्र गन्तुं युक्तं, नेतव्यं च तत्र गच्छद्भिः किंचित्प्राभृतं अतस्तद्गृहतो भविष्यति मे कालविलम्बः तत्तर्ण गच्छतु देवी, मयोक्तं यदाज्ञापयत्यार्यपुत्रः, ततः पुरस्कृत्येमा लवलिकां गृहीत्वा चात्मवल्लभां दासदारिकां धवलिकां समागताऽहं वेगेन, दृष्टा तत्रैव शिशिरपल्लवशयनीये निषण्णा परमयोगिनीव निरालम्बनं किंचिद्ध्यायन्ती वत्सा मदनमजरी, तया तु न लक्षितमस्मदागमनं उपविष्टा वयं निकटे, लवलिकयोक्तं-भर्तृदारिके! समागतेयमम्बा किमेवं तिष्ठसि ?, ततो लब्धा वत्सया चेतना मोटितमनया शरीरकंx व्यापारिते लोचने विलोकिताऽहं, ततः ससम्भ्रममुत्थाय निपतिता सा मञ्चरणयोः, मयोक्तं वत्से! मदीयजीवितेनापि चिरं जीव तूर्णमाप्नुहि हृदयवल्लभं अविधवा भव सुभगा संपद्यस्वेति, ततश्चोत्थाप्य समालिङ्गिता समाघ्राता मूर्धदेशे स्थापिता निजोत्सङ्गे चुम्बिता वदनकमले, अभिहिता च-वत्से ! मदनमरि धीरा भव मुञ्च विषादं सिद्धमेव पश्य समीहितं अयमागत एव वर्तते ते जनकः घटिकाः खल्वत्र प्रयोजने जल्पन्तीति, ततः कुतो ममेयन्ति भागधेयानीति शनैर्वदन्ती स्थिताऽधोमुखी वत्सा, अत्रान्तरे गतोऽस्तं दिन- ॥६९५ ।। करः समुल्लसितं तिमिरं विस्फुरितस्तारकानिकरः वियुक्ताश्चक्रवाकाः मुकुलितं कमलवनं निलीनाः शकुनयः प्रसरिताः कौशिकाः प्रहृष्टा | AA Jain Education For Private Personel Use Only Jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy