SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-प्र. ॥६९३॥ पतिगवेषणाय प्रवास: तसा, पठितं कालनिवेदकेन–'उद्गच्छन्नेष भो लोका!, भास्करः कथयत्यलम् । मा कृढू चित्तसन्तापं, मा हर्ष मा च विक्ल-- वम् ॥ ६२ ॥ यथैवानादिसिद्धोऽयमस्माकं भो दिने दिने । उदयादिक्रमः सर्वस्तथा वोऽपि भवे भवे ॥ ६३॥ एतच्चाकर्ण्य चिन्तितं नरपतिना-अये युक्तमुक्तमनेन समर्थितः स्वप्नार्थः, तथाहि-यथा देवरूपैः पूर्वनिरूपित एवास्माभिर्मदनमजरीवर इत्युक्तं तथाऽनेनापि पठता भास्करस्य प्रतिदिनमुदयप्रतापास्तमयादर्शनपुनरुदयादिवद्देहिनां जन्मनि जन्मनि सुखदुःखलाभादिकं सर्व चिरनिरूपितमेवोपनमते तदलं तत्र विषादादिनेत्यावेदितमिति, अतः सुतत्रितमेवेदं सर्वमास्ते किं नश्चिन्तयेत्याकलय्य निराकुलीभूतो राजा । इतश्च किमधुना कर्तव्यमिति पृष्टा लवलिकया मदनमञ्जरी, तयोक्तं यदि तातोऽम्बा च मामुत्संकलयति ततोऽहं स्वयमेव पर्यट्य वसुन्धरामात्माभिरुचितं वरं वृणोमीति, ततः कथितं मे लवलिकया तद्वचनं निवेदितं मया राज्ञे, चिन्तितमनेन—सुन्दरमेवेदं मत्रितं वत्सया, अयमेव तस्य देवनिर्दिष्टस्य वरस्य लाभोपाय इति विचिन्त्यानुज्ञाता वत्सा मदनमञ्जरी, ततो गृहीत्वेमामात्मसहचरी लवलिका निर्गता सा वरार्थ सकलभूतलावलोकनाय गतानि कतिचिदिनानि स्थितो राजाऽहं च वत्सास्नेहन सोन्माथको दिशो निभालयन्तौ, अन्यदा समागतेयं सविषादा लवलिका, दृष्ट्वा चेमां द्राकृत्य पतितमावयोहृदयं हा किमितीयमेकाकिनी सविषादा चोपलभ्यत इति भावनया, कृतोऽनया प्रणामः, मयोक्तं-अयि भद्रे ! लवलिके कुशलं वत्सायाः, अनयोक्तं-अम्ब ! कुशलं, मयोक्तं क पुनरिदानी वर्तते वत्सा ?, अनयोक्तं-आकर्णयत्वम्बा–अस्ति तावदितो निर्गत्य विलोकितमावाभ्यामनेकपामनगरादिविभूषितं विविधवृत्तान्तभूरि भूमण्डलं प्राप्ते सप्रमोदपुरं दृष्टं ततो बहिराह्लादमन्दिरमुद्यानं संजातमावयोस्तद्विलोकनकुतूहलं स्थिते तस्योपरिष्टात् दृष्टौ सुरवरकुमाराकारधारको तत्र द्वौ राजपुरुषो तयोश्चैकमवलोकयन्ती प्राप्ताऽत्यन्तमशरीरशरप्रहारगोचरं प्रियसखी ततस्तद्वेदनाभरनिःसहेवावतीर्णा मया साधू ॐॐॐ ॐॐॐ552 ॥६९३॥ Jain Education inte For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy