SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ र इति व अतिदुष्कररोलिना यथाऽय! : शरीरापाटव उपमिती मामो वयमितः स्थानात् अलमेतेषां दर्शनेन शिरो दुष्यति ममानेन युष्मदुपवर्णितालीकतद्गुणश्रवणेन, तदाकर्ण्य विषण्णाऽहं निवेदितं राज्ञे अ. ८-प्र. गतोऽसौ चिन्तां अभिहितमनेन नीयतां भवने वत्सा मा भूञ्चित्तदुःखासिकयाऽस्याः शरीरापाटवमिति, ततस्तां गृहीत्वा निर्गताऽहं स्वयं वरमण्डपात् प्राप्ता स्वभवनं विषण्णेयं लवलिका, अभिहितमनया-यथाऽम्ब! कः पुनर्भर्तृदारिकायाः परिणयनोपायो भविष्यति ?, म॥६९२॥ Mयोक्त-वत्से लवलिके! वयमपि न जानीमः अतिदुष्कररोचिकेयं तव प्रियसखी प्रष्टव्येयमेव भवत्या यत्र करणीयं समाप्तोऽस्माक| मिदानी मन्दभाग्यानां पर्यालोचगोचर इति वदन्ती स्थूलमुक्ताफलकलापकल्पैर्नयनसलिलबिन्दुसन्दोहै रोदितुं प्रवृत्ताऽहं, लवलिकयोक्तं -स्वामिनि ! मुञ्च विषादं प्रश्नयिष्याम्यहं भर्तृदारिकां, न खल्वेषा विनयसर्वस्वं स्वजननीजनकयोः सन्तापकारिणी भविष्यति कथM यिष्यति यदत्र करणीयं, ततश्चैवं स्वस्थीकृताऽहमनया लवलिकया ॥ इतश्च ते विद्याधराः स्वयंवरमण्डपावृतवरामेव निर्गच्छन्तीमव- चतुर्मानु लोक्य तां वत्सां मदनमञ्जरी हृतसर्वस्वा इव नष्टरत्ननिधाना इव मुद्गरताडिता इव विगलितविद्या इव सर्वथा भ्रष्टच्छाया विलक्षीभूताः ॥षः स्वप्नः |सकोपाः सन्तः कनकोदरनरेन्द्रमसंभाष्य निर्गताः स्वयंवरमण्डपाद्गता गृहीत्वैकां दिशं, ततो राजा प्राप्तः शोकातिरेकं लङ्कितं वर्षमिव तदिनं समागता रजनी न दत्तं च प्रादोषिकमास्थानं, सुप्तः केवलं तया गमितप्राया चिन्तया विनिद्रेणैव राज्ञा विभावरी ततोऽतिभरेण पलब्धोऽनेन निद्रालवः जातं तत्र स्वप्नदर्शनं, दृष्टानि जाग्रतेव चत्वारि मानुषाणि-द्वौ पुरुषौ द्वे ललने, तैरभिहितं-महाराज! कनको|दर किं सुप्तस्त्वं उत जागर्षि ?, नृपतिराह जागर्मि, तैरुक्तं यद्येवं ततो मुञ्च विषादं निरूपितोऽस्माभिः पूर्वमेव वरो मदनमञ्जर्याः स एव भविष्यति अलं भवतामन्यवरान्वेषणेन अस्माभिरेव च द्वेष्याः संपादिताः खल्वस्यास्ते विद्याधरनरेन्द्राः यतो न प्रयच्छामो वय- ॥६९२॥ | मेनामन्यस्मै वरायेति ब्रुवाणानि तानि गतान्यदर्शनं, अत्रान्तरे संजातः प्राभातिकतूर्यनिर्घोषः प्रबुद्धो राजा स्मृतः स्वप्नार्थः प्रहृष्टश्चे. Jain Education in For Private & Personel Use Only Colhaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy