Book Title: Upmiti Bhav Prapancha Katha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 336
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ / ચતુર્થ પ્રસ્તાવ आयुर्नामा प्रसिद्धोऽयं, सर्वेषां भद्र ! देहिनाम् । निजे भवे किलाऽवस्थां कुरुते डिम्भतेजसा ।।५१३।। युग्मम् ।। श्लोकार्थ : દીર્ઘ અને હ્રસ્વ ચાર બાળકોથી સમાયુક્ત જે આ મહીપાલ તારા ગોચરમાં=તારી દૃષ્ટિમાં, વર્તે છે. હે ભદ્ર ! આયુષ્ય નામનો પ્રસિદ્ધ એવો આ સર્વ જીવોને ખરેખર નિજ ભવમાં બાળકના तेभ्थी अवस्थाने डरे छे. ॥१२- ५१3॥ श्लोक : द्विचत्वारिंशता युक्तो, मानुषाणां महाबलः । यस्त्वेष दृश्यते भद्र! नामनामा महीपतिः । । ५१४ ।। निजमानुषवीर्येण, जगदेष चराचरम् । विडम्बयति यत्तात! तदाख्यातुं न पार्यते । । ५१५।। युग्मम् ।। श्लोकार्थ : હે ભદ્ર ! બેંતાલીસ માણસોથી યુક્ત મહાબલ જે આ નામ નામનો મહીપતિ દેખાય છે. હે તાત પ્રકર્ષ ! નિજમનુષ્યના વીર્યથી આ=મહીપતિ, ચરાચર એવા જગતને જે વિડંબના કરે છે તે हेवा भारे राज्य नथी. ॥१५॥ श्लोक : तथाहि चतुर्गतिकसंसारे, नरनारकरूपताम् । ये दधाना विवर्तन्ते, पशुदेवतया परे । । ५१६ ।। एकेन्द्रियादिभेदेन, नानादेहविवर्तिनः । ३२१ नानाङ्गोपाङ्गसंबद्धाः, संघातकरणोद्यताः । । ५१७ ।। भिन्नसंहननाः सत्त्वा, नानासंस्थानचारिणः । वर्णगन्धरसस्पर्शभेदेन विविधास्तथा । । ५१८ । । गौरवेतरहीनाश्च, स्वोपघातपरायणाः । पराघातपराः केचिदिष्टजन्मानुपूर्विणः । । ५१९।। सदुच्छ्वासातपोद्योतविहायोगतिगामिनः । त्रसस्थावरभेदाश्च, सूक्ष्मबादररूपिणः । । ५२० ।।

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382