________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ / ચતુર્થ પ્રસ્તાવ
आयुर्नामा प्रसिद्धोऽयं, सर्वेषां भद्र ! देहिनाम् ।
निजे भवे किलाऽवस्थां कुरुते डिम्भतेजसा ।।५१३।। युग्मम् ।।
श्लोकार्थ :
દીર્ઘ અને હ્રસ્વ ચાર બાળકોથી સમાયુક્ત જે આ મહીપાલ તારા ગોચરમાં=તારી દૃષ્ટિમાં, વર્તે છે. હે ભદ્ર ! આયુષ્ય નામનો પ્રસિદ્ધ એવો આ સર્વ જીવોને ખરેખર નિજ ભવમાં બાળકના तेभ्थी अवस्थाने डरे छे. ॥१२- ५१3॥
श्लोक :
द्विचत्वारिंशता युक्तो, मानुषाणां महाबलः ।
यस्त्वेष दृश्यते भद्र! नामनामा महीपतिः । । ५१४ ।।
निजमानुषवीर्येण, जगदेष चराचरम् ।
विडम्बयति यत्तात! तदाख्यातुं न पार्यते । । ५१५।। युग्मम् ।।
श्लोकार्थ :
હે ભદ્ર ! બેંતાલીસ માણસોથી યુક્ત મહાબલ જે આ નામ નામનો મહીપતિ દેખાય છે. હે તાત પ્રકર્ષ ! નિજમનુષ્યના વીર્યથી આ=મહીપતિ, ચરાચર એવા જગતને જે વિડંબના કરે છે તે हेवा भारे राज्य नथी. ॥१५॥
श्लोक :
तथाहि
चतुर्गतिकसंसारे, नरनारकरूपताम् ।
ये दधाना विवर्तन्ते, पशुदेवतया परे । । ५१६ ।। एकेन्द्रियादिभेदेन, नानादेहविवर्तिनः ।
३२१
नानाङ्गोपाङ्गसंबद्धाः, संघातकरणोद्यताः । । ५१७ ।। भिन्नसंहननाः सत्त्वा, नानासंस्थानचारिणः ।
वर्णगन्धरसस्पर्शभेदेन विविधास्तथा । । ५१८ । । गौरवेतरहीनाश्च, स्वोपघातपरायणाः । पराघातपराः केचिदिष्टजन्मानुपूर्विणः । । ५१९।। सदुच्छ्वासातपोद्योतविहायोगतिगामिनः । त्रसस्थावरभेदाश्च, सूक्ष्मबादररूपिणः । । ५२० ।।