Book Title: Trishashti Shalaka Purush Charitram
Author(s): Jineshchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 169
________________ १४० त्रिषष्टिशलाकापुरुषचरित्रम् तेन स एव हस्तो हस्तेन गृहीत एव न मुक्तः। ततो राज्ञा विवाहितः । सतां रेणुकेति च स्थापितं तस्या नाम । कलत्रप्रार्थनया च मुनिना सर्वा अपि श्यालिकाः सज्जीकृताः। तां च प्राप्तयौवनामुद्दिश्य मुनिना ब्राह्मचरुः प्रारब्धः । रेणुकाप्रार्थनया च हस्तिनापुरपतेरनन्तवीर्यस्य गृहीण्यास्तद्भगिन्याः कृते क्षात्रश्चरुरारब्धः । रेणुकया क्षात्रश्चरुः स्वयं भक्षितो ब्राह्मश्चरुर्भगिन्याः प्रदत्तः । ततो रेणुकाया जातो रामः पुत्रः। तद्भगिन्याश्च जातः कार्तवीर्यः।। अन्यदा तत्र कश्चिद विद्याधरः समायातः । तस्यातीसाररोगातस्य रामेण कृता परिचर्या । तेन तुष्टेन रामस्य दत्ता परशुविद्या । साधिता तेन। ततः प्रभृति च स परशुराम इति प्रसिद्धि प्राप्त: । अन्यदा स्वस्वसुर्मिलनाय गता हस्तिनापुरे रेणुका। तत्रानन्तवीर्येण रेणुकायामुपपतित्वेन जनितः पुत्रः । सपुत्राप्यङ्गीकृता सा जमदग्निना। परं परशुरामेणासहमानेन परशुना परासुः कृता सा । एतञ्चानन्तवीर्येण श्रुत्वा कृतं परशुरामं प्रति प्रयाणम् । परशुरामेण च हतो युद्धेऽनन्तवीर्यः । तत्सुतः कार्तवीर्यो जातो राजा हस्तिनापुरे । तेन मातुर्मुखात् पितृमरणवृत्तान्तं श्रुत्वा समागत्य हतः कुपितेन जमदग्निः । परशुरामश्च पितृवधामर्षात् कार्तवीर्यं मारयित्वा स्वयं हस्तिनापुरे राजा जातः । नामवीर्यभार्या सगर्भा सती प्रणश्य गता तापसाश्रमे। तत्र च प्रसूता पुत्रम् । स च चतुर्दशस्वप्नसूचितचक्रिजन्माष्टाविंशतिधनुर्मानः षष्टिवर्षसहस्रायुर्भूमिं च मुखेन गृह्णान् जातः। ततस्तस्य सुभूम इति कृतं नाम । प्रवर्धमानश्चास्ति ।। ___ इतश्च परशुरामेण प्रारब्धा निःक्षत्रिया कर्तुं पृथिवी । यत्र यत्र नष्टोऽपि क्षत्रियो भवति तत्र तत्र परशुर्व्वलति । ततोऽभिज्ञानात् संशोध्य व्याकृष्य स निहन्ति । एवं च कुर्वनेकदा तत्राश्रमे समायातः परशुरामः। तत्र च सुभूमो भूमिगृहस्थः सन् महायत्नेन ध्रियते । ज्वलन्तं च परशुं दृष्ट्वा परशुरामेण पृष्टास्ते मुनयः । किमत्र कोऽपि क्षत्रियोऽस्तीति । तैरुक्तम्- पूर्वोपात्तव्रता वयमेव क्षत्रि नान्योऽत्रेति । ततोऽन्यत्र गतोऽसौ । तेनैव सप्तवारान् निःक्षत्रिया कृता पृथ्वी । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234