Book Title: Trishashti Shalaka Purush Charitram
Author(s): Jineshchandravijay
Publisher: Rander Road Jain Sangh
View full book text
________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१४७ निर्वासिताः सर्वेऽपि। तेऽपि सत्वरं गत्वा स्वस्य स्वस्य स्वामिनः कुम्भभाषितं सर्वं कथितवन्तः। राजानश्च समानापमानाः षडपि समेत्य सर्वाभिसारेण समेत्य मिथिलां रुरुधुः। कुम्भनृपोऽपि खिन्नः पुरीरोधात्। प्रोक्तं मल्लिस्वामिन्या- तात ! मल्लिं दास्यामि तुभ्यमित्युक्त्वा प्रत्येकमेकाकिनः सन्ध्यायां स्वर्णप्रतिमाया अपवरके पृथक् पृथग् द्वारेण समानेतव्याः षडपि। राज्ञापि कारितं तथा। समागतास्ते। कपाटजालकैर्दर्शिता षण्णामपि सा प्रतिमा । रञ्जितास्ते विस्मिताश्च। तथाऽस्थितेषु तेषु व्यपनीतं छिद्रपिधानम्। ततः समुच्चलितः स कोऽपि दुर्गन्धः, येन सहसैव पराङ्मुखीभूतास्ते। ततोऽभिहिता श्रीमल्लिस्वामिन्या- भो भोः स्वर्णमय्या अप्यमुष्या यदीदृग् दुर्गन्धस्तदा शुक्रासृग्मांसमेदोऽस्थिवत्यां मादृश्यां कुतः पावित्र्यम्।।
वक्राः केशाश्चञ्चलं नेत्रयुग्मं तुङ्गोऽत्यर्थं सुभ्रुवां मध्यदेशः। यासामेवं दोष एवाऽङ्गभूष्यतासामस्ति क्वावकाशो गुणानाम् ? ।।१९९।।
(इन्द्रवज्रा) इत्यादिदेशनया प्राग्भववृत्तान्तकथनेन च प्रतिबोध्य सञ्जातजातिस्मरणाः समये मयैव सार्द्ध युष्माभिः परिव्रज्या ग्राह्येत्युक्त्वा विसृष्टाः सर्वे। तेऽपि क्षमयित्वा समेत्य सन्तः सम्प्राप्ताः स्वे स्वे नगरे।।
मल्लिस्वामिन्यापि जन्मतो वर्षशते पूर्णे सांवत्सरिकं दानं दत्त्वा कृताष्टमतपाः शक्रादिकृतनिष्क्रमणोत्सवः सहस्राम्रवणे गत्वाऽन्तरपरिवारे स्त्रीणां त्रिभिः शतैः समं मार्गशुक्लैकादश्यामश्विन्यां शक्रन्यस्तदेवदूष्यधारिणी पूर्वाह्ने पूर्वे वयसि राज्यमकृत्वापि चारित्रं प्रतिपेदे श्रीमल्लिः । मनःपर्ययज्ञानं चोत्पन्नम् । तस्मिन्नेव दिने श्रीमल्लेरशोकतरुतलस्थस्य कृताष्टमस्य पूर्वाण एवोत्पन्नं केवलज्ञानम् । समवसरणादिकं च प्राग्वत् । तत्रैव कृता देशना
चलः स्थास्नुप्रायः सततमहितो वल्लभतमः, सजागर्या निद्रा निगडरहितो बन्धनविधिः। विनोन्मत्तास्वादं भ्रमिरनगदा कार्मणकला,
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234