________________
श्रीविमलाचार्याः
१ सप्तानां पुत्रीणामुपर्यष्टमी
२ ० प्रियङ्गरिति
३ अमृतकलशेन
४ पुरिमतलोद्याने
५
अशोकतरुतले
६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यकृतत्रिषष्टिशलाकापुरुषचरित्रेण सह श्रीविमलाचार्यकृतत्रिषष्टिशलाकापुरुषचरित्रस्य पाठभेदाः
७
८
त्रिषष्टिशलाकापुरुषचरित्रम्
परिशिष्ट - १ |
८-३
१६-१४
२४-२१
२६-१७
२२-२४
स चाक्षमालाभृद् दक्षिणदोर्द्वयः २९-२३
गतोऽन्यत्र ग्रामे द्रव्यार्जनाय
रक्षामानाय
५३-९
५३-१२
९ अष्टादशशति वैक्रियलब्धिमताम् ६०-१
१० कुसुमो यक्षः स च श्यामे
११ वरदबाणभृद्दक्षिणद्विभुजा
१२ ससप्ततिसहस्त्री
१३ षोडशाब्धा चोनं
१४ त्रिपृष्ठस्तृतीयां पृथ्वीं प्राप्त: १५ परिणायितः पित्रा राजपुत्रीम्
१६ चण्डाशासनदेवी
Jain Educationa International
६९-५
६९-६
६९-११
६९-१३
८३-१७
८५-२
י
८५-२०
श्री हेमचन्द्राचार्याः
उपर्युपरि कन्यां षट्
प्रतिरूपेति पुत्र्यपि
अभिषिच्य पयस्कुम्भै०
उद्यानं शकटखं
न्यग्रोधस्य तरोरधः
वराक्षमालाशलिभ्यां दोभ्यां
दक्षिणपार्श्वतः
१४९
१-१-५३१
१-२-१८१
१-३-२४५
१-३-३९०
१-३-३९१
१-३-६८०
विशेषविद्याध्ययनहेतोर्ग्रामन्तरं गतः २-६-९३ ततोऽग्निं मङ्गलगृहात्
२-६-१०५
वैक्रियलब्धिसहस्रा विंशतिद्विशतोनिता
३-१-३९४
कुसुमो निलाङ्गो
३-४-१८०
दक्षिण बाहुदण्डौ वरदपाशिनौ ३-४-१८२
३-४-१८९
षट्सप्ततिसहस्यपि
षोडशाङ्ग्योनं
३-४-१९१०
त्रिपृष्ठोऽगात् सप्तमीं नरकावनिम् ४-१-८८६ न मे भोगफलं कर्म किंचिदप्यवशिष्यते
For Personal and Private Use Only
४-२-१०२
तथोत्पन्ना श्यामवर्णा चन्द्रा नामाश्ववाहना
४-२-२८८
www.jainelibrary.org